Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Matsyapurāṇa
Viṃśatikāvṛtti
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
Atharvaveda (Paippalāda)
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 109, 2.2 pra ṇo muñcataṃ duritād avadyād gopāyataṃ naḥ sumanasyamānau //
Atharvaveda (Śaunaka)
AVŚ, 2, 10, 6.1 amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ /
AVŚ, 5, 6, 8.1 mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam //
AVŚ, 12, 2, 47.1 imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 12, 2, 48.1 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.2 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Jaiminīyaśrautasūtra
JaimŚS, 12, 3.0 idamāpaḥ pravahatāvadyaṃ ca malaṃ ca yat //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.1 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
VSM, 6, 17.1 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.3 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Ṛgveda
ṚV, 1, 93, 5.2 yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān //
ṚV, 1, 115, 6.1 adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt /
ṚV, 1, 167, 8.1 pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān /
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 3, 31, 8.2 pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt //
ṚV, 4, 4, 15.2 dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt //
ṚV, 4, 18, 7.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ /
ṚV, 5, 53, 14.1 atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 12, 2.2 sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ //
ṚV, 8, 80, 8.1 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
ṚV, 10, 14, 8.2 hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ //
ṚV, 10, 107, 3.2 athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti //
Matsyapurāṇa
MPur, 29, 8.2 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 18.2, 4.0 atatkṛte vā tanmaraṇe kathamaurabhrikādīnāṃ prāṇātipātāvadyena yogo bhavati //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 33.1 ditis tu vrīḍitā tena karmāvadyena bhārata /
Kathāsaritsāgara
KSS, 5, 1, 226.1 durjanotpāditāvadyaviraktīkṛtacetasi /