Occurrences

Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Varāhapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 8, 13.1 avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 6.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 46.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 6.2 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
Arthaśāstra
ArthaŚ, 1, 16, 15.1 teṣām antāvasāyino 'pyavadhyāḥ kim aṅga punar brāhmaṇāḥ //
Mahābhārata
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 27, 2.2 adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham //
MBh, 1, 56, 4.2 avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ //
MBh, 1, 146, 29.1 avadhyāḥ striya ityāhur dharmajñā dharmaniścaye /
MBh, 1, 158, 50.1 vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ /
MBh, 1, 200, 18.2 āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau //
MBh, 1, 201, 26.2 avadhyau sarvalokasya svam eva bhavanaṃ gatau //
MBh, 1, 209, 4.1 avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ /
MBh, 2, 71, 34.1 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ /
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 30, 6.1 hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api /
MBh, 3, 30, 19.1 hantyavadhyān api kruddho gurūn rūkṣais tudaty api /
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 170, 7.2 avadhyatāṃ ca rājendra surarākṣasapannagaiḥ //
MBh, 3, 170, 12.1 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ /
MBh, 3, 170, 13.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho /
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 187, 27.1 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ /
MBh, 3, 193, 19.1 avadhyo devatānāṃ sa daityānām atha rakṣasām /
MBh, 3, 195, 3.2 avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā //
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 256, 28.1 ajayyāṃścāpyavadhyāṃśca vārayiṣyasi tān yudhi /
MBh, 3, 260, 2.3 avadhyo varadānena kṛto bhagavatā purā //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 3, 286, 11.2 avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ //
MBh, 3, 293, 20.2 avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ //
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 4, 44, 9.2 daivatair apyavadhyāste ekena yudhi pātitāḥ //
MBh, 5, 36, 64.1 avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ /
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 80, 18.1 yathāvadhye bhaved doṣo vadhyamāne janārdana /
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 151, 22.1 kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati /
MBh, 5, 186, 29.3 avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava //
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, 41, 69.4 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi //
MBh, 6, 61, 5.1 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ /
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 61, 16.3 tenāvadhyā raṇe pārthā jayayuktāśca pārthiva //
MBh, 6, 61, 34.1 yaśca hetur avadhyatve teṣām akliṣṭakarmaṇām /
MBh, 6, 64, 14.1 avadhyau ca yathā vīrau saṃyugeṣvaparājitau /
MBh, 6, 92, 4.1 avadhyā bahavo vīrāḥ saṃgrāme madhusūdana /
MBh, 6, 93, 6.1 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api /
MBh, 6, 102, 36.1 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram /
MBh, 6, 114, 32.2 avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ //
MBh, 6, 114, 33.2 svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā /
MBh, 6, 114, 105.1 avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi /
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 7, 126, 8.1 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ /
MBh, 7, 126, 30.3 avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ //
MBh, 7, 160, 18.2 surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ //
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 166, 49.2 sarvathā pīḍito hi syād avadhyān pīḍayan raṇe //
MBh, 8, 18, 54.2 avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ //
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 8, 26, 43.2 avadhyakalpau nihatau yadā parais tato mamādyāpi raṇe 'sti sādhvasam //
MBh, 8, 28, 62.2 avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām //
MBh, 8, 49, 60.1 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 50, 62.1 sarvair avadhyo rādheyo devair api savāsavaiḥ /
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 10, 6, 20.1 śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati /
MBh, 11, 16, 29.1 avadhyakalpānnihatān dṛṣṭvāhaṃ madhusūdana /
MBh, 11, 25, 28.1 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha /
MBh, 11, 25, 45.1 avadhyāste narair anyair api vā devadānavaiḥ /
MBh, 12, 7, 9.1 te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān /
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 15, 56.1 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ /
MBh, 12, 15, 56.2 avadhye cātmani kathaṃ vadhyo bhavati kenacit //
MBh, 12, 32, 10.1 mayā hyavadhyā bahavo ghātitā rājyakāraṇāt /
MBh, 12, 109, 18.1 avadhyā hi sadā mātā pitā cāpyapakāriṇau /
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 258, 39.2 avadhyāṃ tu vijānīyuḥ paśavo 'pyavicakṣaṇāḥ //
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 84, 16.1 hanyād avadhyān varadān api caiva tapasvinaḥ /
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 14, 13, 17.3 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ //
Manusmṛti
ManuS, 9, 245.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
Pāśupatasūtra
PāśupSūtra, 1, 32.0 sarveṣāṃ cāvadhyo bhavati //
Rāmāyaṇa
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 14, 19.2 avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam //
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
Rām, Ay, 72, 20.2 avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti //
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ki, 61, 6.2 rākṣasendro janasthānād avadhyaḥ suradānavaiḥ //
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 49, 24.1 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati /
Rām, Su, 58, 14.2 sarvāvadhyatvam atulam anayor dattavān purā //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 48, 7.2 avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam //
Rām, Yu, 54, 2.1 tam avadhyaṃ maghavatā yamena varuṇena ca /
Rām, Yu, 59, 31.1 surāsurair avadhyatvaṃ dattam asmai svayambhuvā /
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 87, 35.2 avadhye rākṣasendrasya na vyathāṃ janayaṃstadā //
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Utt, 1, 18.2 devatānām avadhyena vijayaṃ prāptavān asi //
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 2, 2.2 jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ //
Rām, Utt, 6, 9.1 nāhaṃ tānnihaniṣyāmi avadhyā mama te 'surāḥ /
Rām, Utt, 6, 27.1 avadhyā mama te devāḥ sukeśatanayā raṇe /
Rām, Utt, 10, 17.2 avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam //
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 36, 19.1 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 36, 30.1 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam /
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 55, 19.1 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati /
Rām, Utt, 72, 15.2 avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā //
Amarakośa
AKośa, 1, 218.1 abrahmaṇyam avadhyoktau rājaśyālas tu rāṣṭriyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 20, 344.2 pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ //
Harivaṃśa
HV, 3, 74.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ /
HV, 3, 104.1 tejaḥ saṃbhṛtya durdharṣam avadhyam amaraiḥ sadā /
HV, 5, 52.1 avadhyāś ca striyaḥ prāhus tiryagyonigateṣv api /
HV, 9, 53.1 devatānām avadhyaś ca mahākāyo mahābalaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
Liṅgapurāṇa
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 35, 28.2 prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ //
LiPur, 1, 35, 31.1 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam /
LiPur, 1, 36, 23.1 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ /
LiPur, 1, 36, 26.2 jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ /
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 71, 69.1 tasmādavadhyatāṃ prāptā nānyathā dvijapuṅgavāḥ /
LiPur, 1, 93, 4.2 prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca //
LiPur, 1, 97, 12.1 avadhyatvam api śrutvā tathānyair bhaganetrahā /
LiPur, 1, 98, 13.1 avadhyā varalābhātte sarve vārijalocana /
Matsyapurāṇa
MPur, 6, 24.2 avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ //
MPur, 6, 29.1 avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām /
MPur, 7, 61.2 avadhyā nūnamete vai tasmāddevā bhavantviti //
MPur, 24, 41.2 tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā //
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 143.1 avadhyāyāmṛtāyaiva nityāya śāśvatāya ca /
MPur, 129, 25.1 samaṃ sa saṃyuge hanyādavadhyaṃ śeṣato bhavet /
MPur, 148, 20.1 avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām /
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 148.2 brahmāstraṃ smara devendra yasyāvadhyo na vidyate /
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
MPur, 161, 33.2 avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham //
MPur, 163, 5.2 avadhyasya mṛgendrasya na vyathāṃ cakrurāhave //
Nāradasmṛti
NāSmṛ, 2, 19, 47.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
Abhidhānacintāmaṇi
AbhCint, 2, 247.1 abrahmaṇyamavadhyoktau jyāyasī tu svasāttikā /
Bhāratamañjarī
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 14, 160.1 avadhye sarvabhūtānāṃ putreṇa nihate 'rjune /
Hitopadeśa
Hitop, 3, 16.8 sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Hitop, 3, 65.3 sadaivāvadhyabhāvena dūtaḥ sarvaṃ hi jalpati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Rasaratnākara
RRĀ, V.kh., 18, 133.1 avadhyo devadaityānāṃ yāvaccandrārkamedinī /
Rasārṇava
RArṇ, 12, 247.2 avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //
RArṇ, 12, 254.2 avadhyo devadaityānāṃ kalpāyuśca prajāyate //
Skandapurāṇa
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
SkPur, 12, 45.2 amaratvam avadhyatvam akṣayaṃ balameva ca //
SkPur, 15, 34.1 avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā /
SkPur, 21, 47.2 avaśyāyāpyavadhyāya ajarāyāmarāya ca //
SkPur, 25, 42.2 namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
Ānandakanda
ĀK, 1, 15, 237.2 mahoragairavadhyaśca triṃśannāgabalānvitaḥ //
ĀK, 1, 20, 184.1 avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
ĀK, 1, 22, 77.1 baddhvā haste samastānāmavadhyo bhavati dviṣām /
ĀK, 1, 23, 459.1 avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 76.2 avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 28, 67.1 kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 103.2 adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 35, 4.2 avadhyo 'tha vimānena yāvatparyaṭate mahīm //
SkPur (Rkh), Revākhaṇḍa, 41, 16.3 vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 55.1 garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /