Occurrences

Gautamadharmasūtra
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Varāhapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 8, 13.1 avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti //
Mahābhārata
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 27, 2.2 adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham //
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 193, 19.1 avadhyo devatānāṃ sa daityānām atha rakṣasām /
MBh, 3, 195, 3.2 avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā //
MBh, 3, 260, 2.3 avadhyo varadānena kṛto bhagavatā purā //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 3, 286, 11.2 avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ //
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 186, 29.3 avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava //
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, 41, 69.4 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi //
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 8, 50, 62.1 sarvair avadhyo rādheyo devair api savāsavaiḥ /
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 12, 15, 56.1 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ /
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 14, 13, 17.3 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 32.0 sarveṣāṃ cāvadhyo bhavati //
Rāmāyaṇa
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ki, 61, 6.2 rākṣasendro janasthānād avadhyaḥ suradānavaiḥ //
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 2, 2.2 jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ //
Rām, Utt, 10, 17.2 avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam //
Rām, Utt, 36, 12.2 ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati //
Rām, Utt, 36, 19.1 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 55, 19.1 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati /
Harivaṃśa
HV, 9, 53.1 devatānām avadhyaś ca mahākāyo mahābalaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
Liṅgapurāṇa
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 36, 23.1 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ /
Matsyapurāṇa
MPur, 148, 20.1 avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām /
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 148.2 brahmāstraṃ smara devendra yasyāvadhyo na vidyate /
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
Bhāratamañjarī
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
Hitopadeśa
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Rasaratnākara
RRĀ, V.kh., 18, 133.1 avadhyo devadaityānāṃ yāvaccandrārkamedinī /
Rasārṇava
RArṇ, 12, 247.2 avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //
RArṇ, 12, 254.2 avadhyo devadaityānāṃ kalpāyuśca prajāyate //
Skandapurāṇa
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
Ānandakanda
ĀK, 1, 15, 237.2 mahoragairavadhyaśca triṃśannāgabalānvitaḥ //
ĀK, 1, 20, 184.1 avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
ĀK, 1, 22, 77.1 baddhvā haste samastānāmavadhyo bhavati dviṣām /
ĀK, 1, 23, 459.1 avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 28, 103.2 adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 35, 4.2 avadhyo 'tha vimānena yāvatparyaṭate mahīm //
SkPur (Rkh), Revākhaṇḍa, 41, 16.3 vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /