Occurrences

Aṣṭādhyāyī
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Matsyapurāṇa
Meghadūta
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Sātvatatantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 124.0 janapadatadavadhyoś ca //
Rāmāyaṇa
Rām, Su, 20, 8.1 dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ /
Amarakośa
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
AKośa, 2, 59.2 astrī prakāṇḍaḥ skandhaḥ syān mūlācchākhāvadhis taroḥ //
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 199.1 atha sevāvadhau pūrṇe varṣānte sukumārikā /
Daśakumāracarita
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
Harṣacarita
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Harṣacarita, 1, 137.1 tadavadhireveyaṃ nau yātrā //
Kirātārjunīya
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kir, 2, 46.1 abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ /
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kumārasaṃbhava
KumSaṃ, 4, 43.1 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
Kāmasūtra
KāSū, 3, 1, 14.3 daivaṃ parīkṣaṇaṃ cāvadhiṃ sthāpayeyuḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.3 svābhidheyāpekṣāvadhiniyamo vyavasthā /
Matsyapurāṇa
MPur, 114, 10.1 āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ /
Meghadūta
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 10, 3.0 tasmādabhinirvartyamāneṣvevāvadhiḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 14.1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
BhāgPur, 2, 9, 20.2 brahmañchreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ //
Bhāratamañjarī
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 426.1 garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati /
BhāMañj, 1, 1141.2 vinayāvadhayaḥ kopāḥ sthāyino na mahātmanām //
BhāMañj, 5, 98.1 vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ /
BhāMañj, 7, 10.2 sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ //
BhāMañj, 13, 132.1 rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi /
BhāMañj, 13, 716.1 mṛtyunā yasya sauhārdaṃ yo na vettyāyuṣo 'vadhim /
BhāMañj, 13, 794.2 niyatāvadhayaḥ sarvā nirayaḥ sampracakṣate //
BhāMañj, 13, 1107.2 paśya śītātapavyādhimaraṇāvadhiduḥsthitim //
BhāMañj, 14, 214.2 śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ //
Kathāsaritsāgara
KSS, 1, 2, 24.1 itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
KSS, 1, 5, 87.2 tasya rājasutasyaitadvṛttāntāvagamāvadhim //
KSS, 1, 6, 100.1 putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
KSS, 2, 1, 52.1 sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
Mukundamālā
MukMā, 1, 12.2 kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ //
Narmamālā
KṣNarm, 1, 121.1 gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.1 brahmacaryakālāvadhim āha yājñavalkyaḥ /
Rasamañjarī
RMañj, 10, 36.2 gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ //
Rasaprakāśasudhākara
RPSudh, 13, 5.0 vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā //
Rasaratnasamuccaya
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
Rasaratnākara
RRĀ, V.kh., 20, 26.2 sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //
Rasendracintāmaṇi
RCint, 5, 7.1 vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
Rasendracūḍāmaṇi
RCūM, 11, 45.2 praveśya jvālayedagniṃ dvādaśapraharāvadhim //
RCūM, 15, 53.1 sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 92.1 kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam /
Tantrasāra
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 72.0 udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya //
Tantrāloka
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
TĀ, 6, 46.2 dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ //
TĀ, 6, 143.2 tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ //
TĀ, 7, 25.2 saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ //
TĀ, 7, 69.2 dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ //
TĀ, 8, 167.1 śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam /
TĀ, 17, 77.1 ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ /
Ānandakanda
ĀK, 1, 9, 48.1 dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari /
ĀK, 1, 9, 55.1 aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ /
ĀK, 1, 9, 58.2 caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ //
ĀK, 1, 9, 62.1 caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ /
ĀK, 1, 9, 70.1 vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 77.1 caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
ĀK, 1, 9, 77.1 caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 89.1 caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 96.2 guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari //
ĀK, 1, 9, 104.2 aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam //
ĀK, 1, 9, 160.2 gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ //
ĀK, 1, 9, 166.1 aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ /
ĀK, 1, 12, 35.2 daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ //
ĀK, 1, 14, 29.1 mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
ĀK, 1, 15, 309.2 lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet //
ĀK, 1, 21, 104.1 varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ /
Āryāsaptaśatī
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Āsapt, 2, 461.1 yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam /
Āsapt, 2, 629.1 snehakṣatir jigīṣā samaraḥ prāṇavyayāvadhiḥ kariṇām /
Āsapt, 2, 633.2 bandhyo 'vadhivāsara iva tuṣāradivasaḥ kadarthayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.1 tasmin saty asya viśvasya kālāgnyādikalāvadheḥ /
ŚSūtraV zu ŚSūtra, 3, 7.1, 2.0 udyamārkotthito 'nantaḥ saṃskārapraśamāvadhiḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 6.1 śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ /
Haribhaktivilāsa
HBhVil, 5, 145.8 tataś ca yogasyāvadhau ante padmaṃ yogapadmam iti /
Haṃsadūta
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 12, 1.3, 3.0 yāvadityavadhau //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
Rasakāmadhenu
RKDh, 1, 5, 96.2 kanake triguṇairjīrṇaiḥ kramādvedhaḥ śatāvadhiḥ //
Rasasaṃketakalikā
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Rasārṇavakalpa
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
Sātvatatantra
SātT, 5, 7.1 tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam /