Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 4, 19, 6.1 tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm /
Mahābhārata
MBh, 3, 181, 39.2 lokād amuṣmād avaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ //
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 87, 8.1 rājamārge narā na sma sambhavantyavaniṃ gatāḥ /
MBh, 7, 28, 39.1 sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau /
MBh, 7, 31, 15.2 viṣāṇaiścāvaniṃ gatvā vyabhindan rathino bahūn //
MBh, 7, 44, 25.2 rājan prāpur amuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ //
MBh, 7, 60, 7.1 tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ /
MBh, 9, 30, 52.2 nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum //
MBh, 13, 14, 178.2 jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ //
Rāmāyaṇa
Rām, Su, 52, 15.2 dadarśa laṅkāṃ hanumānmahāmanāḥ svayambhukopopahatām ivāvanim //
Rām, Yu, 13, 1.2 khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha //
Saundarānanda
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
Daśakumāracarita
DKCar, 2, 8, 8.0 tadanantaram anantavarmā nāma tadāyatiravanimadhyatiṣṭhat //
Kirātārjunīya
Kir, 18, 17.1 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 67.2 jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam //
Liṅgapurāṇa
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Viṣṇusmṛti
ViSmṛ, 1, 44.2 jānubhyām avaniṃ gatvā vijñāpayati cāpy atha //
Śatakatraya
ŚTr, 1, 10.1 śiraḥ śārvaṃ svargāt paśupatiśirastaḥ kṣitidharaṃ mahīdhrād uttuṅgād avanim avaneś cāpi jaladhim /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 47.3 salile svakhurākrānta upādhattāvitāvanim //
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
Bhāratamañjarī
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
Garuḍapurāṇa
GarPur, 1, 39, 20.1 kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ /
GarPur, 1, 48, 9.1 aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 2.2 dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 6.1 tasya pārśvagato rakṣo vinayād avaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 40.2 avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam //
SkPur (Rkh), Revākhaṇḍa, 48, 77.2 andhako 'pi ca tān dṛṣṭvā dānavānavaniṃ gatān /
SkPur (Rkh), Revākhaṇḍa, 54, 55.1 evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //