Occurrences

Vaikhānasagṛhyasūtra
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ

Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Ṛgveda
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
Mahābhārata
MBh, 1, 78, 14.2 paśyantam avanītalam /
MBh, 2, 13, 7.5 so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣvamanyata //
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 12, 30, 7.1 tāvubhau tapasopetāvavanītalacāriṇau /
MBh, 13, 127, 20.1 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ /
Liṅgapurāṇa
LiPur, 1, 19, 8.1 jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam /
Matsyapurāṇa
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 258.2 jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam //
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
MPur, 159, 31.1 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale /
Viṣṇupurāṇa
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 382.1 avanī bhūtadhātrī ca vipulā sāgarāmbarā /
Garuḍapurāṇa
GarPur, 1, 89, 50.2 jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau //
GarPur, 1, 124, 8.1 jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān /
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 177.1 avanītapaśayanāḥ priyāsaṃgavivarjitāḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
Āryāsaptaśatī
Āsapt, 2, 65.1 ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ /
Āsapt, 2, 523.1 vāsaragamyam anūror ambaram avanī ca vāmanaikapadam /
Gheraṇḍasaṃhitā
GherS, 5, 41.1 nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 34.1 tāḍyamāne padā tatra nādayaty avanītalam /