Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Mahābhārata
MBh, 2, 13, 7.5 so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣvamanyata //
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 13, 127, 20.1 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ /
Liṅgapurāṇa
LiPur, 1, 19, 8.1 jānubhyāmavanīṃ gatvā punarnārāyaṇaḥ svayam /
Matsyapurāṇa
MPur, 154, 258.2 jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam //
Viṣṇupurāṇa
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
Garuḍapurāṇa
GarPur, 1, 89, 50.2 jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau //
GarPur, 1, 124, 8.1 jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān /
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /