Occurrences

Baudhāyanadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Trikāṇḍaśeṣa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 13.1 avantayo 'ṅgamagadhāḥ surāṣṭrā dakṣiṇāpathāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 176.0 striyām avantikuntikurubhyaś ca //
Mahābhārata
MBh, 3, 87, 1.2 avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi /
MBh, 4, 1, 10.4 kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayastathā /
MBh, 6, 10, 41.2 kuntayo 'vantayaścaiva tathaivāparakuntayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.2 kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu //
BKŚS, 3, 1.1 athāvantiṣu jantūnāṃ kṣudrāṇām api kenacit /
BKŚS, 3, 16.1 tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām /
BKŚS, 3, 84.2 saha cāvantināthena kāśyapādīn avandata //
BKŚS, 3, 87.2 upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam //
BKŚS, 3, 121.2 avantipataye dattā tadā surasamañjarī //
BKŚS, 4, 83.1 asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ /
BKŚS, 5, 295.1 ālokyāvantikauśāmbyāṃ vimānodakadānake /
BKŚS, 5, 311.2 tvam avantipates tasmād abhavye hastinī bhava //
BKŚS, 20, 275.1 tenoktam āgatāv āvām avantiviṣayād dvijau /
BKŚS, 22, 14.1 praṇipatya ca rājānāv avantimagadhādhipau /
BKŚS, 23, 23.2 vidyāsthānam idaṃ śrutvā avantideśāt samāgatau //
BKŚS, 27, 52.1 avanter aham āyātaḥ saha bhrātrā kanīyasā /
Daśakumāracarita
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 6, 122.1 punaravantirājānugrahād atimahatyā bhūtyā nyavasat //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
Harivaṃśa
HV, 23, 159.2 vītihotrāḥ sujātāś ca bhojāś cāvantayas tathā //
HV, 27, 24.1 āhukīṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ //
Liṅgapurāṇa
LiPur, 1, 68, 17.1 vītihotrāś ca haryātā bhojāścāvantayas tathā /
Matsyapurāṇa
MPur, 43, 46.2 jayadhvajaśca vaikartā avantiśca viśāṃpate //
MPur, 43, 48.2 vītihotrāśca śāryāto bhojāścāvantayastathā //
MPur, 114, 54.1 arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Trikāṇḍaśeṣa
TriKŚ, 2, 9.2 daśerakā marubhuvo mālavāḥ syuravantayaḥ //
Kathāsaritsāgara
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //