Occurrences

Aṣṭādhyāyī
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 176.0 striyām avantikuntikurubhyaś ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 16.1 tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām /
BKŚS, 3, 84.2 saha cāvantināthena kāśyapādīn avandata //
BKŚS, 3, 121.2 avantipataye dattā tadā surasamañjarī //
BKŚS, 5, 295.1 ālokyāvantikauśāmbyāṃ vimānodakadānake /
BKŚS, 5, 311.2 tvam avantipates tasmād abhavye hastinī bhava //
BKŚS, 20, 275.1 tenoktam āgatāv āvām avantiviṣayād dvijau /
BKŚS, 22, 14.1 praṇipatya ca rājānāv avantimagadhādhipau /
BKŚS, 23, 23.2 vidyāsthānam idaṃ śrutvā avantideśāt samāgatau //
Daśakumāracarita
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 6, 122.1 punaravantirājānugrahād atimahatyā bhūtyā nyavasat //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
Kathāsaritsāgara
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //