Occurrences

Suśrutasaṃhitā
Śivasūtravārtika

Suśrutasaṃhitā
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 13.0 spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam //