Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 88, 12.53 sarve hyavabhṛthasnātāstvaradhvaṃ kāryagauravāt //
MBh, 1, 88, 16.6 sarve tvavabhṛthasnātāḥ svargatāḥ sādhavaḥ saha //
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 199, 25.44 snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha /
MBh, 2, 42, 35.1 tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 49, 1.3 paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ //
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 3, 88, 3.2 yatra sārasvatair iṣṭvā gacchantyavabhṛthaṃ dvijāḥ //
MBh, 3, 129, 14.2 yūpolūkhalinas tāta gacchantyavabhṛthāplavam //
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 5, 119, 13.1 śrīmatsvavabhṛthāgryeṣu caturṣu pratibandhuṣu /
MBh, 5, 139, 51.2 sa yajñe 'smin avabhṛtho bhaviṣyati janārdana //
MBh, 5, 195, 17.1 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ /
MBh, 7, 58, 15.1 dāntān vedavratasnātān snātān avabhṛtheṣu ca /
MBh, 7, 77, 18.2 vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām //
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 12, 25, 27.2 prāṇān hutvā cāvabhṛthe raṇe sa vājigrīvo modate devaloke //
MBh, 12, 36, 6.2 ye cāsyāvabhṛthe snānti kecid evaṃvidhā narāḥ //
MBh, 12, 79, 30.1 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta /
MBh, 12, 99, 34.2 nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam //
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
MBh, 12, 323, 22.1 tato vratasyāvabhṛthe vāg uvācāśarīriṇī /
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 90, 23.2 makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ //
MBh, 13, 105, 41.3 ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra //
MBh, 14, 90, 16.2 yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana //
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 15, 43, 9.1 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ /