Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Amarakośa
Matsyapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
Chāndogyopaniṣad
ChU, 3, 17, 5.3 maraṇam evāvabhṛthaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 4, 15.0 avabhṛtha evāsya sa //
Jaiminīyaśrautasūtra
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 5, 59.0 avabhṛthaś ca me svagākāraś ca me //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 2.5 samudro 'vabhṛthaḥ /
Taittirīyasaṃhitā
TS, 1, 7, 5, 38.1 eṣa vai darśapūrṇamāsayor avabhṛthaḥ //
TS, 5, 4, 8, 33.0 avabhṛthaś ca me svagākāraś ca ma ity āha svagākṛtyai //
Taittirīyāraṇyaka
TĀ, 2, 13, 3.0 sa vā eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
Vaitānasūtra
VaitS, 2, 4, 23.1 avabhṛthaḥ somāt //
VaitS, 5, 3, 21.1 barhirhomād avabhṛthaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 26, 9.1 yathāśvamedhāvabhṛthas tādṛśaṃ manur abravīt /
Vārāhagṛhyasūtra
VārGS, 1, 36.1 eṣo 'vabhṛthaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 10.0 yad upāvartate so 'vabhṛthaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 25.0 eṣo 'vabhṛthaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
Mahābhārata
MBh, 5, 139, 51.2 sa yajñe 'smin avabhṛtho bhaviṣyati janārdana //
MBh, 7, 77, 18.2 vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām //
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
Amarakośa
AKośa, 2, 433.1 dīkṣānto 'vabhṛtho yajñe tatkarmārhaṃ tu yajñiyam /
Matsyapurāṇa
MPur, 51, 27.2 agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate //