Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 43, 22.1 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame /
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 43, 26.1 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam /
MBh, 1, 74, 12.8 avamānam avāpnoti śanair nīceṣu saṃgataḥ /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 213, 2.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān /
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 29, 19.1 so 'vamānād arthahānim upālambham anādaram /
MBh, 3, 238, 20.2 pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ //
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 34, 50.2 uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
MBh, 5, 39, 2.3 labhate buddhyavajñānam avamānaṃ ca bhārata //
MBh, 5, 86, 4.1 avamānaśca yatra syāt kṣatriyasya viśāṃ pate /
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 186, 4.2 tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana //
MBh, 6, BhaGī 6, 7.2 śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ //
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 87, 28.1 eteṣām avamānānām anyeṣāṃ ca kulādhama /
MBh, 7, 106, 39.1 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ /
MBh, 7, 126, 13.2 tasyāvamānād vākyasya duryodhana kṛte tava //
MBh, 8, 23, 26.1 yudhi cāpy avamāno me na kartavyaḥ kathaṃcana /
MBh, 8, 23, 39.1 avamānam ahaṃ prāpya na yotsyāmi kathaṃcana /
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 11, 17, 18.2 bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ //
MBh, 12, 5, 12.1 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt /
MBh, 12, 39, 41.1 dvijāvamānād anyatra prādād varam anuttamam /
MBh, 12, 109, 25.1 na te 'vamānam arhanti na ca te dūṣayanti tam /
MBh, 12, 112, 76.1 avamānena yuktasya sthāpitasya ca me punaḥ /
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 174, 13.1 saṃmānaścāvamānaśca lābhālābhau kṣayodayau /
MBh, 12, 182, 10.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 12, 221, 65.2 nirantaraviśeṣāste bahumānāvamānayoḥ //
MBh, 12, 222, 20.1 amṛtasyeva saṃtṛpyed avamānasya tattvavit /
MBh, 12, 284, 29.1 apriyāṇyavamānāṃśca duḥkhaṃ bahuvidhātmakam /
MBh, 12, 288, 25.1 ākrośanāvamānābhyām abudhād vardhate budhaḥ /
MBh, 12, 288, 26.1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MBh, 12, 316, 11.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 14, 16, 34.1 avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā /