Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
Carakasaṃhitā
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 43, 22.1 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame /
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 43, 26.1 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam /
MBh, 1, 74, 12.8 avamānam avāpnoti śanair nīceṣu saṃgataḥ /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 213, 2.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān /
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 29, 19.1 so 'vamānād arthahānim upālambham anādaram /
MBh, 3, 238, 20.2 pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ //
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 34, 50.2 uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
MBh, 5, 39, 2.3 labhate buddhyavajñānam avamānaṃ ca bhārata //
MBh, 5, 86, 4.1 avamānaśca yatra syāt kṣatriyasya viśāṃ pate /
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 186, 4.2 tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana //
MBh, 6, BhaGī 6, 7.2 śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ //
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 87, 28.1 eteṣām avamānānām anyeṣāṃ ca kulādhama /
MBh, 7, 106, 39.1 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ /
MBh, 7, 126, 13.2 tasyāvamānād vākyasya duryodhana kṛte tava //
MBh, 8, 23, 26.1 yudhi cāpy avamāno me na kartavyaḥ kathaṃcana /
MBh, 8, 23, 39.1 avamānam ahaṃ prāpya na yotsyāmi kathaṃcana /
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 11, 17, 18.2 bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ //
MBh, 12, 5, 12.1 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt /
MBh, 12, 39, 41.1 dvijāvamānād anyatra prādād varam anuttamam /
MBh, 12, 109, 25.1 na te 'vamānam arhanti na ca te dūṣayanti tam /
MBh, 12, 112, 76.1 avamānena yuktasya sthāpitasya ca me punaḥ /
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 174, 13.1 saṃmānaścāvamānaśca lābhālābhau kṣayodayau /
MBh, 12, 182, 10.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 12, 221, 65.2 nirantaraviśeṣāste bahumānāvamānayoḥ //
MBh, 12, 222, 20.1 amṛtasyeva saṃtṛpyed avamānasya tattvavit /
MBh, 12, 284, 29.1 apriyāṇyavamānāṃśca duḥkhaṃ bahuvidhātmakam /
MBh, 12, 288, 25.1 ākrośanāvamānābhyām abudhād vardhate budhaḥ /
MBh, 12, 288, 26.1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MBh, 12, 316, 11.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 14, 16, 34.1 avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā /
Manusmṛti
ManuS, 2, 162.2 amṛtasyaiva cākāṅkṣed avamānasya sarvadā //
Rāmāyaṇa
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Yu, 63, 45.1 tena sugrīvavākyena sāvamānena mānitaḥ /
Rām, Yu, 103, 3.2 avamānaśca śatruśca mayā yugapad uddhṛtau //
Rām, Yu, 103, 6.1 samprāptam avamānaṃ yastejasā na pramārjati /
Śira'upaniṣad
ŚiraUpan, 1, 40.8 mastiṣkād ūrdhvaṃ prerayaty avamāno 'dhiśīrṣataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 9.2 gṛddhirabhyavahāryeṣu tallābhe cāvamānatā //
Daśakumāracarita
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
Kumārasaṃbhava
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
Kāmasūtra
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
Liṅgapurāṇa
LiPur, 1, 34, 15.2 tulyau mānāvamānau ca tadāvaraṇamuttamam //
LiPur, 1, 89, 4.1 mānāvamānau dvāvetau tāvevāhur viṣāmṛte /
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
Matsyapurāṇa
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 37, 4.2 surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakralokāḥ /
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MPur, 47, 208.2 tatastenāvamānena gatā yūyaṃ parābhavam //
MPur, 48, 66.3 prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa //
MPur, 155, 5.2 tasyā me niyatastveṣa hyavamānaḥ pade pade //
MPur, 155, 14.1 snehenāpyavamānena ninditenaiti vikriyām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 13, 10.0 sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ //
PABh zu PāśupSūtra, 1, 13, 10.0 sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ //
PABh zu PāśupSūtra, 3, 2, 4.0 āṅ ity avamānādiniṣpattimaryādām adhikurute //
PABh zu PāśupSūtra, 3, 2, 8.0 taducyate avamānaḥ //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 4, 5.0 vyaktācārāvamānadānādānavirodhāt //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 1.0 atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 7, 9.0 tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 9, 5.0 ye avamānādibhiḥ saṃyojayanti teṣāmityarthaḥ //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 10, 1.2 atra tasmācchabdaḥ avamānādisādhanaguṇavacane //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 11, 7.0 prayojananiṣpattiśca bhavati avamānādi //
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 4, 13, 1.0 atrāvamānaparibhavādyā nindā //
PABh zu PāśupSūtra, 4, 13, 6.0 avamānaparibhavaparivādādyā nindetyarthaḥ //
Tantrākhyāyikā
TAkhy, 2, 190.1 tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 15.2 ato 'vamānam asmāsu māninā bhavatā kṛtam //
ViPur, 5, 17, 31.2 kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ //
ViPur, 5, 38, 53.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha //
ViPur, 6, 5, 5.2 śokāsūyāvamānerṣyāmātsaryādibhavas tathā //
ViPur, 6, 5, 33.2 bhṛtyātmaputradārāṇām avamānāspadīkṛtaḥ //
Śatakatraya
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 27.2 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
Bhāratamañjarī
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 357.1 avamānena mahatā praharṣakrodhavismayaiḥ /
BhāMañj, 1, 509.2 niṣphalāhvānasadṛśī nāvamānamahī parā //
BhāMañj, 1, 1071.2 avamānāgnisaṃtāpapronmiṣatsvedabindavaḥ //
BhāMañj, 5, 405.1 iti darpo 'vamānāya vināśāyaiva durnayaḥ /
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 7, 550.1 māruteravamānaṃ ca kalayañśatamanyujaḥ /
BhāMañj, 8, 34.1 aho saralatā rājannavamānāya kevalam /
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 13, 926.1 mānāvamānayostulyā na snigdhā na ca vairiṇaḥ /
BhāMañj, 14, 214.1 avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau /
BhāMañj, 15, 13.1 viyogaśatadagdhānāmavamānaviṣāśinām /
Garuḍapurāṇa
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 113, 42.1 na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati /
Hitopadeśa
Hitop, 2, 63.4 labhate buddhyavajñānam avamānaṃ ca bhārata //
Kathāsaritsāgara
KSS, 1, 6, 119.2 jātāvamāno nirlakṣaḥ prāviśannijamandiram //
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 4, 24.1 sa tatra dadṛśe paurairavamānakalaṅkitaḥ /
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 32.2 śarīraṃ te vinaśyeta rājan madavamānataḥ //
GokPurS, 11, 83.1 prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 26.3 avamānaṃ samutpādya kṛtvā gartaṃ khuraistathā //
Sātvatatantra
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //