Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 12.0 raudro yajamānasyākṣāvāpagovikartagṛhebhyo gavedhukānām //
Kāṭhakasaṃhitā
KS, 15, 4, 21.0 raudro gāvīdhukaś carur akṣāvapasya ca govyacchasya ca gṛhe //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 5, 23.0 raudro gāvīdhukaś carur akṣāvāpasya gṛhe govikartasya ca //
Taittirīyasaṃhitā
TS, 1, 8, 9, 21.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 20.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe /
ĀpŚS, 18, 18, 15.2 antato 'kṣāvāpāya //
ĀpŚS, 18, 18, 16.1 tenākṣāvāpo 'dhidevanam uddhatyokṣyākṣān nivapet //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //