Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā
Haribhaktivilāsa

Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 45.0 ktena ahorātrāvayavāḥ //
Aṣṭādhyāyī, 6, 2, 176.0 na guṇādayo 'vayavāḥ //
Carakasaṃhitā
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 11.1 tṛtīye māsi sarvendriyāṇi sarvāṅgāvayavāśca yaugapadyenābhinirvartante //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Mahābhārata
MBh, 8, 33, 50.2 vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ //
MBh, 13, 106, 21.1 dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ /
Manusmṛti
ManuS, 1, 17.1 yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ /
Nyāyasūtra
NyāSū, 1, 1, 32.0 pratijñāhetūdāharaṇopanayanigamanāni avayavāḥ //
NyāSū, 4, 2, 10.0 na cāvayavyavayavāḥ //
Bhallaṭaśataka
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 62.2 sutarām upacīyante śarīrāvayavā iva //
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
Matsyapurāṇa
MPur, 93, 57.1 auṣadhāni ca ratnāni kālasyāvayavāśca ye /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 13, 3.0 jñānecchāprayatnapūrvakaṃ śarīrāvayavāḥ spandayitavyāḥ //
Suśrutasaṃhitā
Su, Sū., 35, 12.2 tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti /
Su, Sū., 46, 138.2 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ /
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.32 avayavāḥ śabdasparśarasarūpagandhās taiḥ saha /
SKBh zu SāṃKār, 11.2, 1.57 na hi puruṣe śabdādayo 'vayavāḥ santi /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 2.0 ke te'vayavā ityāha //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
Viṣṇupurāṇa
ViPur, 5, 16, 10.2 śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 11.2 lokairamuṣyāvayavāḥ sapālairiti śuśruma //
BhāgPur, 4, 10, 20.2 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva //
BhāgPur, 11, 7, 58.1 teṣu kāle vyajāyanta racitāvayavā hareḥ /
Garuḍapurāṇa
GarPur, 1, 68, 4.2 kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.1 rathādyavayavā nānātakṣanirmāpitā api /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
Haribhaktivilāsa
HBhVil, 2, 128.2 auṣadhāni ca ratnāni kālasyāvayavāś ca ye //