Occurrences

Aitareyabrāhmaṇa
Kauśikasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Nāradasmṛti
Suśrutasaṃhitā
Ṛtusaṃhāra
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 4.0 tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty ātmany eva tat kṣatraṃ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānam //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
Kauśikasūtra
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 9, 25.0 gavāṃ cāvarodhe //
Arthaśāstra
ArthaŚ, 1, 17, 8.1 tasmād ekasthānāvarodhaḥ śreyān iti //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 2, 7, 17.1 āgatānāṃ samudrapustakabhāṇḍanīvīkānām ekatrāsambhāṣāvarodhaṃ kārayet //
ArthaŚ, 4, 13, 11.1 tathāpyaguptānāṃ sīmāvarodhena vicayaṃ dadyuḥ //
ArthaŚ, 4, 13, 12.1 asīmāvarodhe pañcagrāmī daśagrāmī vā //
Carakasaṃhitā
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Mahābhārata
MBh, 1, 40, 11.2 bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī //
MBh, 5, 49, 14.2 matsyarājagṛhāvāsād avarodhena karśitān /
MBh, 5, 88, 57.3 ajñātacaryā bālānām avarodhaśca keśava //
MBh, 12, 129, 8.1 avarodhājjugupseta kā sapatnadhane dayā /
MBh, 12, 308, 166.2 abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto mayā //
MBh, 15, 7, 13.2 sarveṣām avarodhānām ārtanādo mahān abhūt //
Nyāyasūtra
NyāSū, 4, 1, 8.0 na doṣalakṣaṇāvarodhānmohasya //
NyāSū, 4, 1, 31.0 tallakṣaṇāvarodhādapratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 3, 20.1 āpānabhūmigamanam avarodhasya darśanam /
Rām, Su, 9, 35.1 paradārāvarodhasya prasuptasya nirīkṣaṇam /
Saundarānanda
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
Amarakośa
AKośa, 2, 32.2 śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 65.2 dṛśyamāno 'varodhena viveśāsthānamaṇḍapam //
BKŚS, 14, 125.2 priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān //
Daśakumāracarita
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 3, 36.1 tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā iti //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 6, 168.1 nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot //
Kumārasaṃbhava
KumSaṃ, 7, 73.1 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ /
Kāmasūtra
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
Nāradasmṛti
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
Suśrutasaṃhitā
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 7.5 atra sarvavyādhyavarodhaḥ //
Su, Sū., 29, 10.2 sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ //
Su, Sū., 45, 87.2 mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Cik., 6, 22.1 vegāvarodhastrīpṛṣṭhayānāny utkuṭukāsanam /
Su, Cik., 19, 22.1 samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet /
Su, Cik., 32, 3.1 caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 8, 63.1 jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe /
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 47, 15.2 vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi //
Su, Utt., 52, 4.2 vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva //
Su, Utt., 55, 16.2 kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
Garuḍapurāṇa
GarPur, 1, 158, 23.1 dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
Hitopadeśa
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Kathāsaritsāgara
KSS, 2, 4, 55.1 tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
KSS, 6, 2, 27.2 vihartum āgataḥ sākam avarodhavadhūjanaiḥ //
Rājanighaṇṭu
RājNigh, Mūl., 204.1 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
Tantrāloka
TĀ, 5, 92.2 bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 4.0 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 149.2, 12.0 dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ //
ĀVDīp zu Ca, Cik., 22, 12, 1.0 sroto'varodha iti atyupaghātaḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 7.0 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ //