Occurrences

Aitareyabrāhmaṇa
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 4.0 avarodhanaṃ cāsya paśūnām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 1.0 athāta ekadhanāvarodhanam //
Ṛgveda
ṚV, 9, 113, 8.1 yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ /
Buddhacarita
BCar, 8, 37.2 vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 5, 54, 15.1 kṛtaṃ hi tava putraiśca pareṣām avarodhanam /
MBh, 11, 18, 16.1 īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam /
MBh, 12, 125, 25.3 balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ //
MBh, 12, 126, 13.2 upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ //
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 16, 8, 37.1 daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam /
Rāmāyaṇa
Rām, Bā, 3, 25.1 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam /
Amarakośa
AKośa, 2, 32.1 stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 104.2 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 95.2 cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ //
BKŚS, 4, 18.1 mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā /
BKŚS, 5, 74.1 gambhīrapratinirghoṣabhīṣitendrāvarodhanaḥ /
BKŚS, 7, 30.2 ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam //
BKŚS, 10, 77.1 rājāvarodhanākāraṃ dvāḥsthādhyāsitatoraṇam /
BKŚS, 12, 6.1 tato devyau tataḥ śeṣam aśeṣam avarodhanam /
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
Daśakumāracarita
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 119.1 jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ /
Suśrutasaṃhitā
Su, Nid., 9, 21.2 vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsāvarodhanam //
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Viṣṇupurāṇa
ViPur, 5, 38, 52.1 ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam /
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
Garuḍapurāṇa
GarPur, 1, 167, 43.2 śleṣmaṇā prāvṛte prāṇe nādaḥ sroto'varodhanam //