Occurrences
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Amarakośa
Bodhicaryāvatāra
Abhidhānacintāmaṇi
Tantrāloka
Vātūlanāthasūtravṛtti
Saddharmapuṇḍarīkasūtra
Avadānaśataka
AvŚat, 3, 8.2 tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ vīryārambhasya cānuśaṃsaḥ /
Aṣṭasāhasrikā
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
Mahābhārata
MBh, 5, 32, 13.1 imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoram avarṇarūpam /
MBh, 5, 131, 27.1 avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam /
Amarakośa
AKośa, 1, 188.2 avarṇākṣepanirvādaparīvādāpavādavat //
Bodhicaryāvatāra
BoCA, 6, 62.1 avarṇavādini dveṣaḥ sattvānnāśayatīti cet /
BoCA, 6, 63.2 kleśotpādaparāyatte kṣamā nāvarṇavādini //
BoCA, 8, 12.2 avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet //
BoCA, 8, 13.1 ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
BoCA, 8, 110.1 tasmād yathāntaśo 'varṇād ātmānaṃ gopayāmyaham /
Abhidhānacintāmaṇi
AbhCint, 2, 185.1 syādavarṇa upakrośo vādo niḥparyapāt paraḥ /
Tantrāloka
TĀ, 3, 221.2 ā ityavarṇādityādiyāvadvaisargikī kalā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //