Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Arthaśāstra
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
Carakasaṃhitā
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Mahābhārata
MBh, 7, 48, 17.2 pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam //
MBh, 12, 149, 26.1 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 27, 29.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
Suśrutasaṃhitā
Su, Nid., 11, 10.1 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Cik., 3, 36.1 sannamunnamayet svinnamakṣakaṃ musalena tu /
Su, Cik., 3, 50.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /