Occurrences

Bhāradvājagṛhyasūtra
Mahābhārata
Harivaṃśa
Narmamālā
Sarvāṅgasundarā

Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
Mahābhārata
MBh, 1, 60, 41.1 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye /
MBh, 2, 30, 5.1 avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam /
MBh, 13, 96, 33.2 karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ /
Harivaṃśa
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
Narmamālā
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 2.0 apiśabdān na kevalaṃ varṣāsu avarṣāsu ca śastam ity arthaḥ //