Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
Mahābhārata
MBh, 1, 104, 9.41 mantradānena yasya tvam avalepena darpitā /
MBh, 1, 104, 9.43 prasīda bhagavan mahyam avalepo hi nāsti me /
MBh, 2, 42, 14.2 avalepād vadhārhasya samagre rājamaṇḍale //
MBh, 3, 15, 18.2 pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ //
MBh, 5, 160, 17.2 naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca //
MBh, 5, 193, 14.3 phalaṃ tasyāvalepasya drakṣyasyadya na saṃśayaḥ //
MBh, 7, 54, 18.2 asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ //
MBh, 7, 123, 14.1 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi /
MBh, 12, 168, 28.2 avalepena mahatā paridṛbdhā vicetasaḥ //
Rāmāyaṇa
Rām, Yu, 14, 4.2 avalepaṃ samudrasya na darśayati yat svayam //
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harivaṃśa
HV, 5, 14.1 yadā na śakyate mānād avalepāc ca pārthivaḥ /
HV, 23, 78.2 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 13, 56.1 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api /
Kir, 17, 17.1 tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 109.1 avalepam anaṅgasya vardhayanti balāhakāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 110.1 avalepapadenātra balāhakapadena ca /
Liṅgapurāṇa
LiPur, 1, 96, 44.1 ahaṅkārāvalepena garjasi tvamatandritaḥ /
Matsyapurāṇa
MPur, 47, 201.1 cukopa bhārgavasteṣāmavalepena tena tu /
MPur, 48, 53.2 kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ //
MPur, 70, 21.2 apraṇamyāvalepena paripṛṣṭaḥ sa yogavit /
MPur, 148, 23.2 vavre mahāsuro mṛtyumavalepena mohitaḥ //
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
Meghadūta
Megh, Pūrvameghaḥ, 14.2 sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
Tantrākhyāyikā
TAkhy, 2, 167.1 vinipatitam āryam api janaṃ dṛṣṭvā dhanyandho mūkaś ca bhavati dhanamadāvalepāt //
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
ViPur, 5, 30, 72.1 patigarvāvalepena bahumānapuraḥsaram /
ViPur, 5, 35, 23.1 aho madāvalepo 'yamasārāṇāṃ durātmanām /
Bhāratamañjarī
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 2.1 jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 9.1, 6.0 tadā jñānavato 'py asya samādhānāvalepataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 35.2 naṣṭā jñānāvalepena ahaṅkāreṇa 'pare //