Occurrences

Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Sarvadarśanasaṃgraha
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gobhilagṛhyasūtra
GobhGS, 3, 3, 6.0 akṣatadhānā bhakṣayanti dhānāvantaṃ karambhiṇam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 14, 5.0 āditaś chandāṃsyadhītya yathārtham akṣatadhānānāṃ dadhnaśca navāhutīr juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
Ṛgveda
ṚV, 10, 166, 2.1 aham asmi sapatnahendra ivāriṣṭo akṣataḥ /
Lalitavistara
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 96, 23.3 akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ /
MBh, 1, 96, 43.1 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ /
MBh, 1, 192, 7.213 ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt /
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 22, 46.2 punaḥ svanagaraṃ prāptāvakṣatāviti bhārata //
MBh, 2, 51, 2.2 akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye //
MBh, 3, 40, 27.2 akṣatena śarīreṇa tasthau girir ivācalaḥ //
MBh, 3, 145, 2.2 akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam //
MBh, 3, 236, 13.1 ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 31, 22.1 akṣatān kurupāñcālān paśyema iti kāmaye /
MBh, 5, 154, 25.2 arogān akṣatair dehaiḥ paśyeyam iti me matiḥ //
MBh, 7, 89, 20.1 akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 172, 39.1 tāvakṣatau pramuditau dadhmatur vārijottamau /
MBh, 8, 40, 72.2 akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ //
MBh, 8, 46, 4.1 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham /
MBh, 9, 24, 5.2 akṣatā yugapat kecit prādravan bhayapīḍitāḥ //
MBh, 17, 2, 14.1 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ /
Manusmṛti
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 380.2 rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam //
Rāmāyaṇa
Rām, Ki, 25, 24.2 akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī //
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 54, 1.2 abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām //
Rām, Su, 62, 38.2 niyatām akṣatāṃ devīṃ rāghavāya nyavedayat //
Rām, Su, 63, 4.2 vaidehīm akṣatāṃ śrutvā rāmastūttaram abravīt //
Rām, Yu, 116, 35.1 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ /
Saundarānanda
SaundĀ, 12, 36.2 yasmād gṛhṇāti saddharmaṃ dāyaṃ hasta ivākṣataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 15, 89.2 svadārasahitas tasmād akṣato mucyatām iti //
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
Daśakumāracarita
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
Kumārasaṃbhava
KumSaṃ, 4, 9.2 upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ //
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
Kātyāyanasmṛti
KātySmṛ, 1, 483.2 rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam //
Liṅgapurāṇa
LiPur, 1, 21, 49.2 namo rūpāya gandhāya śāśvatāyākṣatāya ca //
Matsyapurāṇa
MPur, 7, 15.2 śuklapuṣpākṣatatilair arcayenmadhusūdanam //
MPur, 16, 28.2 akṣatābhiḥ sapuṣpābhistadabhyarcyāpasavyavat //
MPur, 62, 10.1 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet /
MPur, 72, 29.2 prāṅgaṇaṃ puṣpamālābhirakṣatābhiḥ samantataḥ //
MPur, 102, 19.3 devabrahmaṛṣīn sarvāṃstarpayed akṣataudakaiḥ //
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 154, 461.2 prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate //
MPur, 154, 484.1 śarvasya pāṇigrahaṇamagnisākṣikamakṣatam /
Nāradasmṛti
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
Suśrutasaṃhitā
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Cik., 3, 47.1 patanādabhighātādvā śūnamaṅgaṃ yadakṣatam /
Su, Utt., 60, 5.1 aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam /
Viṣṇusmṛti
ViSmṛ, 5, 8.1 anyatrāpi vadhyakarmaṇi tiṣṭhantaṃ samagradhanam akṣataṃ vivāsayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
BhāgPur, 11, 3, 53.1 gandhamālyākṣatasragbhir dhūpadīpopahārakaiḥ /
Garuḍapurāṇa
GarPur, 1, 84, 9.2 lelihānair mahāghorair akṣataiḥ pannagottamaiḥ //
Hitopadeśa
Hitop, 2, 85.3 tenāsau siṃho 'kṣatakesaraḥ sukhaṃ svapiti /
Kathāsaritsāgara
KSS, 1, 7, 96.2 tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim //
KSS, 2, 2, 82.2 akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 17.2 akṣataśca laghudrāvī tejasvī nirmalo guruḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 26.1 rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /