Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 5, 19.3 tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /