Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 116, 23.3 avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya //
MBh, 1, 123, 35.3 yadyavaśyaṃ tvayā deyam ekalavya prayaccha me /
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 1, 146, 2.1 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ /
MBh, 1, 146, 19.4 aśaktatvād anāthatvān mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate /
MBh, 2, 42, 49.2 avaśyaṃ cāpi gantavyā tvayā dvāravatī purī //
MBh, 3, 36, 29.2 avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ //
MBh, 3, 37, 14.1 avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ /
MBh, 3, 147, 7.3 yadyavaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām //
MBh, 3, 176, 11.2 tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama //
MBh, 3, 192, 22.3 avaśyaṃ hi tvayā brahman matto grāhyo varo dvija //
MBh, 3, 200, 5.2 avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ //
MBh, 3, 206, 23.1 avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam /
MBh, 3, 224, 6.1 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā /
MBh, 3, 238, 46.1 avaśyam eva nṛpate rājño viṣayavāsibhiḥ /
MBh, 3, 262, 9.2 avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam //
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 27, 11.1 avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā /
MBh, 4, 47, 13.2 avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam //
MBh, 5, 10, 10.2 avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam /
MBh, 5, 10, 27.3 avaśyaṃ bhagavanto me mānanīyāstapasvinaḥ //
MBh, 5, 148, 16.2 avaśyaṃ bharaṇīyā hi pituste rājasattama //
MBh, 6, 77, 8.1 avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā /
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 86, 9.1 avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa /
MBh, 7, 98, 55.1 avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ /
MBh, 7, 102, 23.1 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam /
MBh, 7, 156, 3.1 suyodhanastān avaśyaṃ vṛṇuyād rathasattamān /
MBh, 7, 158, 47.1 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ /
MBh, 8, 22, 44.2 avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt //
MBh, 8, 28, 5.1 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 50, 57.1 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava /
MBh, 11, 8, 16.1 avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa /
MBh, 12, 74, 32.1 avaśyam etat kartavyaṃ rājñā balavatāpi hi /
MBh, 12, 80, 12.2 avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi //
MBh, 12, 84, 23.2 avaśyaṃ janayatyeva sarvakarmasu saṃśayān //
MBh, 12, 105, 19.2 avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati //
MBh, 12, 105, 45.2 avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret //
MBh, 12, 110, 14.2 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpyakūjanāt //
MBh, 12, 133, 18.2 sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 192, 23.2 avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava /
MBh, 12, 194, 11.3 paraṃ hi tat karmapathād apetaṃ nirāśiṣaṃ brahmaparaṃ hyavaśyam //
MBh, 12, 313, 20.3 kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca //
MBh, 12, 324, 21.2 avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama //
MBh, 12, 337, 31.1 avaśyam eva taiḥ sarvair varadānena darpitaiḥ /
MBh, 13, 10, 47.3 avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija //
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 47, 19.2 avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata //
MBh, 13, 56, 1.2 avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava /
MBh, 13, 81, 23.1 avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini /
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 98, 5.3 avaśyaṃ vinayādhānaṃ kāryam adya mayā tava //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 16, 6.1 avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ /
MBh, 15, 38, 4.2 avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ //
MBh, 15, 39, 5.1 bhavitavyam avaśyaṃ tat surakāryam anindite /
MBh, 15, 42, 17.2 tena tena śarīreṇa tad avaśyam upāśnute /
MBh, 17, 2, 17.2 yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute //
MBh, 18, 3, 11.2 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ //
MBh, 18, 3, 35.1 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ /