Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 7.2 praṇamya jagatām īśam ajam akṣayam avyayam //
ViPur, 1, 2, 13.1 tad brahma paramaṃ nityam ajam akṣayam avyayam /
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 11, 43.3 sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
ViPur, 1, 12, 71.2 vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān //
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 1, 22, 51.1 evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam /
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 2, 8, 4.1 trinābhimati pañcāre ṣaṇṇeminy akṣayātmake /
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 3, 18, 94.2 aindrānatītya vai lokāṃllokān kāmaduho 'kṣayān //
ViPur, 3, 18, 95.1 svargākṣayatvamatulaṃ dāmpatyamatidurlabham /
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 1, 49.2 sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ //
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 38, 24.1 vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ /
ViPur, 6, 5, 69.2 vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ //