Occurrences

Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 30, 3.1 dūrāc cakamānāya pravipāṇāyākṣaye /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 24, 2.2 akṣayaṃ ha vai nāmaitat /
Vasiṣṭhadharmasūtra
VasDhS, 11, 36.2 sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattam akṣayam //
Vārāhagṛhyasūtra
VārGS, 17, 20.2 oṃ akṣayam annam astv ity āha //
Aṣṭasāhasrikā
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
Buddhacarita
BCar, 1, 65.1 apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
Carakasaṃhitā
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Cik., 1, 10.2 jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate //
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 2, 1, 38.1 ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam /
Ca, Cik., 2, 2, 9.2 paśyatyapatyaṃ vipulaṃ vṛddho 'pyātmajamakṣayam //
Ca, Cik., 2, 3, 7.2 paryāyeṇa prayoktavyamicchatā śukramakṣayam //
Ca, Cik., 2, 4, 13.2 taṃ piban bhakṣayaṃs tāśca labhate śukramakṣayam //
Ca, Cik., 2, 4, 16.2 bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam //
Mahābhārata
MBh, 1, 1, 28.2 bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam //
MBh, 1, 1, 63.59 parjanya iva bhūtānām akṣayo bhāratadrumaḥ /
MBh, 1, 53, 26.8 putrapautradhanāyuśca kulasaṃtati cākṣayā /
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 68, 63.1 poṣo hi tvadadhīno me saṃtānam api cākṣayam /
MBh, 1, 88, 12.47 sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam /
MBh, 1, 88, 12.49 rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam /
MBh, 1, 91, 2.4 saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā //
MBh, 1, 92, 19.1 saṃsmaraṃścākṣayāṃllokān vijitān svena karmaṇā /
MBh, 1, 92, 52.3 janayitvā vasūn aṣṭau jitā lokāstvayākṣayāḥ //
MBh, 1, 94, 88.2 aputrasyāpi me lokā bhaviṣyantyakṣayā divi /
MBh, 1, 97, 11.3 agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam /
MBh, 1, 97, 25.1 śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi /
MBh, 1, 169, 15.1 bhūmau tu nidadhuḥ kecid bhṛgavo dhanam akṣayam /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 209, 8.2 śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam /
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 213, 9.2 mama śastrāṇyaśeṣeṇa tūṇī cākṣayasāyakau /
MBh, 1, 215, 15.1 śaraiśca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ /
MBh, 2, 1, 1.3 gāṇḍīvaṃ kārmukaśreṣṭhaṃ tūṇī cākṣayasāyakau /
MBh, 2, 11, 28.2 kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam /
MBh, 2, 16, 23.11 nāprajasya mune kīrtiḥ svargaścaivākṣayo bhavet /
MBh, 2, 30, 14.1 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam /
MBh, 2, 36, 11.1 taṃ balaugham aparyantaṃ rājasāgaram akṣayam /
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 40, 36.2 purastād akṣayau dattau tūṇau yenāsya khāṇḍave //
MBh, 3, 41, 4.3 tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau //
MBh, 3, 42, 22.1 akṣayā tava kīrtiś ca loke sthāsyati phalguna /
MBh, 3, 51, 16.2 ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk //
MBh, 3, 80, 52.2 phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha //
MBh, 3, 80, 53.3 prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 82, 72.2 pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho //
MBh, 3, 82, 73.2 akṣayān prāpnuyāllokān kulaṃ caiva samuddharet //
MBh, 3, 82, 118.2 tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ //
MBh, 3, 125, 18.2 yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ //
MBh, 3, 136, 6.3 akṣayās tannimittaṃ me sutasyāyur bhaved iti //
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 186, 15.2 anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam //
MBh, 3, 195, 31.3 dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ //
MBh, 3, 219, 5.1 akṣayaś ca bhavet svargas tvatprasādāddhi naḥ prabho /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 5, 48, 21.1 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān /
MBh, 5, 59, 12.2 vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī //
MBh, 5, 68, 6.1 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram /
MBh, 5, 95, 2.1 akṣayaścāvyayaścaiva brahmā lokapitāmahaḥ /
MBh, 5, 96, 16.1 akṣayāṇi kilaitāni vivartante sma mātale /
MBh, 5, 121, 7.2 akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi /
MBh, 5, 121, 7.2 akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi /
MBh, 5, 155, 4.2 śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam //
MBh, 6, BhaGī 5, 21.2 sa brahmayogayuktātmā sukhamakṣayamaśnute //
MBh, 6, BhaGī 10, 33.2 ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ //
MBh, 6, 63, 18.2 kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ //
MBh, 6, 96, 2.2 śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam /
MBh, 7, 54, 15.2 gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān //
MBh, 7, 120, 50.2 iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca //
MBh, 7, 124, 10.2 amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate 'kṣayān //
MBh, 7, 160, 24.2 akṣayaṃ kṣapayet kaścit kṣatriyaḥ kṣatriyarṣabham //
MBh, 8, 5, 5.2 saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ //
MBh, 8, 15, 25.2 jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ //
MBh, 8, 57, 42.2 maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt //
MBh, 9, 42, 37.2 lokān kāmadughān prāptam akṣayān rājasattama //
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 50, 29.3 sa lokān akṣayān prāpto devapriyakarastadā //
MBh, 9, 64, 29.2 yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ //
MBh, 12, 29, 105.2 dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām //
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 61, 17.1 tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ /
MBh, 12, 98, 12.2 tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān //
MBh, 12, 100, 4.2 pūrṇā gandharvakanyābhiḥ sarvakāmaduho 'kṣayāḥ //
MBh, 12, 142, 18.2 sa pretya labhate lokān akṣayān iti śuśruma //
MBh, 12, 180, 29.2 prasannātmātmani sthitvā sukham akṣayam aśnute //
MBh, 12, 181, 20.1 ādidevasamudbhūtā brahmamūlākṣayāvyayā /
MBh, 12, 206, 2.1 paramaṃ paramātmānaṃ devam akṣayam avyayam /
MBh, 12, 300, 16.1 tataḥ samabhavat sarvam akṣayāvyayam avraṇam /
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 306, 29.2 apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam //
MBh, 12, 306, 43.1 ajāvubhāvaprajau ca akṣayau cāpyubhāvapi /
MBh, 12, 306, 44.1 akṣayatvāt prajanane ajam atrāhur avyayam /
MBh, 12, 306, 44.2 akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate //
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 306, 52.2 parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ //
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 309, 47.2 dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam //
MBh, 12, 313, 50.2 āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam //
MBh, 12, 318, 51.2 akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ //
MBh, 12, 318, 55.2 sarvatasteja ādatte nityam akṣayamaṇḍalaḥ //
MBh, 12, 320, 36.2 tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati //
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 12, 327, 88.1 nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām /
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 12, 339, 1.3 akṣayaścāprameyaśca sarvagaśca nirucyate //
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 14, 69.2 vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 14, 189.1 kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ /
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 16, 42.2 prāṇasūkṣmāṃ parāṃ prāptim āgacchatyakṣayāvahām //
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 18, 36.2 svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam //
MBh, 13, 30, 13.3 yathā mamākṣayā kīrtir bhaveccāpi puraṃdara //
MBh, 13, 51, 30.1 amṛtaṃ hyakṣayaṃ divyaṃ kṣaranti ca vahanti ca /
MBh, 13, 58, 7.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
MBh, 13, 61, 2.3 acalā hyakṣayā bhūmir dogdhrī kāmān anuttamān //
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 50.2 yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara //
MBh, 13, 61, 79.2 akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat //
MBh, 13, 61, 92.1 akṣayaṃ ca bhaved dattaṃ pitṛbhyastanna saṃśayaḥ /
MBh, 13, 62, 17.1 brāhmaṇeṣvakṣayaṃ dānam annaṃ śūdre mahāphalam /
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 65, 13.2 akṣayaṃ sarvadānānāṃ tiladānam ihocyate //
MBh, 13, 65, 50.2 akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ //
MBh, 13, 65, 52.2 akṣayāṃllabhate lokānnaraḥ śatasahasradaḥ //
MBh, 13, 66, 19.2 akṣayān samavāpnoti lokān ityabravīnmanuḥ //
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 72, 16.2 dharmārjitadhanakrītān sa lokān aśnute 'kṣayān //
MBh, 13, 72, 18.2 pradattāstāḥ pradātṝṇāṃ sambhavantyakṣayā dhruvāḥ //
MBh, 13, 72, 19.2 tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate //
MBh, 13, 72, 33.3 lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ //
MBh, 13, 74, 18.1 adhyāpakaḥ parikleśād akṣayaṃ phalam aśnute /
MBh, 13, 85, 65.2 suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān //
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 88, 4.1 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt /
MBh, 13, 91, 25.2 vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca //
MBh, 13, 95, 81.1 alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ /
MBh, 13, 138, 3.1 akṣayā brāhmaṇā rājan divi ceha ca nityadā /
MBh, 14, 7, 25.1 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam /
MBh, 14, 61, 15.1 vibudhānāṃ gato lokān akṣayān ātmanirjitān /
MBh, 14, 93, 43.1 tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ /
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /
MBh, 18, 3, 10.3 siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayāstava //
Manusmṛti
ManuS, 3, 79.1 sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā /
ManuS, 3, 202.2 vāry api śraddhayā dattam akṣayāyopakalpate //
ManuS, 3, 273.2 tad apy akṣayam eva syād varṣāsu ca maghāsu ca //
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 4, 23.2 vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām //
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 4, 229.1 vāridas tṛptim āpnoti sukham akṣayam annadaḥ /
ManuS, 6, 64.2 dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam //
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 83.2 tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //
ManuS, 8, 344.1 aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam /
Pāśupatasūtra
PāśupSūtra, 1, 34.0 akṣayaḥ //
Rāmāyaṇa
Rām, Bā, 1, 34.2 khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau //
Rām, Ay, 28, 13.1 abhedyakavace divye tūṇī cākṣayasāyakau /
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 110, 38.2 dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau //
Rām, Ār, 4, 26.2 akṣayā naraśārdūla jitā lokā mayā śubhāḥ /
Rām, Ār, 8, 25.1 akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
Rām, Ār, 11, 30.2 datto mama mahendreṇa tūṇī cākṣayasāyakau //
Rām, Ār, 52, 8.1 timinakraniketaṃ tu varuṇālayam akṣayam /
Rām, Ār, 70, 12.2 taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi //
Rām, Ki, 39, 25.2 akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ //
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 7, 9.1 akṣayā balavantaśca śūrā labdhavarāḥ punaḥ /
Rām, Yu, 82, 12.2 baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha //
Rām, Utt, 4, 29.1 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ /
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 21, 15.2 bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā //
Rām, Utt, 25, 12.1 akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam /
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Agnipurāṇa
AgniPur, 3, 16.2 tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ //
Amarakośa
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
Bodhicaryāvatāra
BoCA, 3, 9.1 daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
BoCA, 3, 28.2 jagaddāridryaśamanaṃ nidhānamidamakṣayam //
BoCA, 10, 28.1 bhavantvakṣayakośāśca yāvan naganagañjavat /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
Harivaṃśa
HV, 6, 28.2 āmapātre mahārāja purāntardhānam akṣayam //
HV, 9, 76.2 dadataś cākṣayaṃ vittaṃ śatrubhiś cāparājayam //
HV, 9, 77.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
HV, 9, 77.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ //
HV, 10, 51.2 akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm /
HV, 10, 51.3 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam //
Kūrmapurāṇa
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 23, 51.1 vaṃśasya cākṣayāṃ kīrtiṃ gānayogamanuttamam /
KūPur, 1, 24, 18.2 anādirakṣayo 'nanto mahābhūto maheśvaraḥ //
KūPur, 1, 29, 29.2 dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet //
KūPur, 1, 35, 7.2 uttarān sa kurūn gatvā modate kālamakṣayam //
KūPur, 1, 39, 29.1 trinābhimati pañcāre ṣaṇneminy akṣayātmake /
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 20, 29.1 gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 22, 62.2 dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ //
KūPur, 2, 26, 53.2 tattad guṇavate deyaṃ tadevākṣayamicchatā //
KūPur, 2, 26, 54.2 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam //
KūPur, 2, 26, 55.2 dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca //
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 9.2 akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ //
KūPur, 2, 36, 21.1 candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 36, 36.2 mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam //
KūPur, 2, 36, 40.2 dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
KūPur, 2, 36, 48.1 akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
KūPur, 2, 36, 55.2 dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam //
KūPur, 2, 37, 63.2 tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam //
KūPur, 2, 39, 23.2 akṣayaṃ modate kālaṃ yāvaccandradivākarau //
KūPur, 2, 39, 37.2 tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam //
KūPur, 2, 39, 42.2 snānamātrādapsarobhirmodate kālamakṣayam //
KūPur, 2, 39, 76.2 etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam //
KūPur, 2, 40, 3.3 bhojanaṃ ca yathāśakti tadasyākṣayamucyate //
KūPur, 2, 40, 4.2 akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 85.1 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ /
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 65, 144.2 akṣayo rathagītaś ca sarvabhogī mahābalaḥ //
LiPur, 1, 66, 67.2 susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī //
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 104, 16.1 ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe /
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 26, 14.2 śivāsanetmamūrtistham akṣayākārarūpiṇam //
LiPur, 2, 50, 3.3 nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā //
LiPur, 2, 55, 43.1 vaṃśasya cākṣayā vidyā cāpramādaśca sarvataḥ /
Matsyapurāṇa
MPur, 5, 31.2 koṭayaścaturaśītis tatputrāś cākṣayā matāḥ //
MPur, 14, 8.2 pitṝṇāṃ vallabhā tasmāttasyāmakṣayakārakam //
MPur, 17, 22.1 vāryapi śraddhayā dattamakṣayāyopakalpate /
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 22, 2.3 yatkiṃciddīyate tatra tadakṣayamudāhṛtam //
MPur, 44, 7.2 tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān /
MPur, 55, 2.3 yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat //
MPur, 65, 1.3 yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
MPur, 65, 2.2 akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca //
MPur, 65, 3.2 tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate //
MPur, 65, 4.1 akṣayā saṃtatistasyāstasyāṃ sukṛtamakṣayam /
MPur, 65, 4.1 akṣayā saṃtatistasyāstasyāṃ sukṛtamakṣayam /
MPur, 65, 4.2 akṣataiḥ pūjyate viṣṇustena sāpyakṣayā smṛtā /
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 83, 1.3 yadakṣayaṃ pare loke devarṣigaṇapūjitam //
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 97, 20.2 so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi //
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 105, 20.3 uttarānsa kurūnprāpya modate kālamakṣayam //
MPur, 106, 9.2 uttarānsa kurūngatvā modate kālamakṣayam /
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 148, 2.2 asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam //
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 153, 131.2 vavarṣa dānavo raudro hyabandhyānakṣayānapi //
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 167, 2.2 virajaskaṃ mahābāhumakṣayaṃ brahma yadviduḥ //
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 33, 1.0 atra akṣayādivacanavirodhād adhītaś caratīti pāṭhānupapattiḥ //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 34, 7.0 akṣayasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Viṣṇupurāṇa
ViPur, 1, 2, 7.2 praṇamya jagatām īśam ajam akṣayam avyayam //
ViPur, 1, 2, 13.1 tad brahma paramaṃ nityam ajam akṣayam avyayam /
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 11, 43.3 sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
ViPur, 1, 12, 71.2 vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān //
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 1, 22, 51.1 evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam /
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 2, 8, 4.1 trinābhimati pañcāre ṣaṇṇeminy akṣayātmake /
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 3, 18, 94.2 aindrānatītya vai lokāṃllokān kāmaduho 'kṣayān //
ViPur, 3, 18, 95.1 svargākṣayatvamatulaṃ dāmpatyamatidurlabham /
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 1, 49.2 sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ //
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 38, 24.1 vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ /
ViPur, 6, 5, 69.2 vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ //
Viṣṇusmṛti
ViSmṛ, 6, 16.1 kiṇvakārpāsasūtracarmāyudheṣṭakāṅgārāṇām akṣayā //
ViSmṛ, 49, 10.1 tasyāṃ dānopavāsādyam akṣayaṃ parikīrtitam /
ViSmṛ, 74, 8.1 pūrayitvā japed etad bhavadbhyo bhavatībhyo 'stu cākṣayam //
ViSmṛ, 85, 1.1 atha puṣkareṣv akṣayaṃ śrāddham //
ViSmṛ, 92, 32.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
Yājñavalkyasmṛti
YāSmṛ, 1, 316.2 akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam //
Śatakatraya
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 3.1 haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ /
Bhāratamañjarī
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 1, 909.2 yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā //
BhāMañj, 1, 1257.1 kiṃtvasmākaṃ kule śaṃbhorvarātsaṃtatirakṣayā /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 6, 160.2 guṇairetaiḥ parityaktā bhajante sukhamakṣayam //
BhāMañj, 13, 129.1 nūnamakṣayamātmānaṃ mohātsarvo 'bhimanyate /
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ /
BhāMañj, 13, 1417.2 vihitācārahīnānāṃ nirayo nilayo 'kṣayaḥ //
BhāMañj, 13, 1424.2 asthimātre yayā spṛṣṭe nṛṇāṃ svargatirakṣayā //
BhāMañj, 15, 67.2 tānevoddiśya vipulaṃ dadau draviṇamakṣayam //
Devīkālottarāgama
DevīĀgama, 1, 12.2 anicchannapi medhāvī labhate mokṣamakṣayam //
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
Garuḍapurāṇa
GarPur, 1, 4, 38.2 yatīnāmakṣayaṃ sthānaṃ yadṛcchāgāmināṃ sadā //
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
GarPur, 1, 58, 3.2 trinābhimati pañcāre ṣaṇneminyakṣayātmake //
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 83, 34.2 tarpaṇe kākajaṅghāryā pitṝṇāṃ tṛptirakṣayā //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 43.1 gayāśīrṣe 'kṣayavaṭe pitṝṇāṃ dattamakṣayam /
GarPur, 1, 83, 47.2 mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt //
GarPur, 1, 83, 51.1 akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet /
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 23.2 sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam //
GarPur, 1, 84, 33.1 akṣayāllabhate lokānkulānāmuddharecchatam /
GarPur, 1, 85, 23.1 mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ /
GarPur, 1, 89, 73.2 asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam //
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 137, 12.2 tadakṣayamameyātmankuruṣva puruṣottama //
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
Hitopadeśa
Hitop, 0, 4.2 ahāryatvād anarghatvād akṣayatvāc ca sarvadā //
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Hitop, 3, 150.2 akṣayān labhate lokān yadi klaibyaṃ na gacchati //
Kathāsaritsāgara
KSS, 4, 2, 251.1 tato 'kṣayeṇa dehena yaśasā ca virājitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 24.3 sa cāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 34.0 pāṃśuḥ akṣayo dhūliḥ //
Rasahṛdayatantra
RHT, 3, 28.1 agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ /
Rasaprakāśasudhākara
RPSudh, 12, 21.2 yadīcchedakṣayaṃ śukraṃ śephasaścottamaṃ balam //
Rasaratnākara
RRĀ, R.kh., 1, 24.1 sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 19, 136.2 tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //
RRĀ, V.kh., 20, 133.2 akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //
Rasādhyāya
RAdhy, 1, 435.1 akṣayo nāma tejovānniścalaś cātinirmalaḥ /
RAdhy, 1, 438.1 ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 438.2, 12.0 sa ṣaḍbhirmāsairakṣayanīrogadeho jāyate iti trividhābhrakadrutikarmāṇi //
Rasārṇava
RArṇ, 7, 97.2 lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //
RArṇ, 7, 146.1 milanti ca rasenāśu vahnisthānyakṣayāṇi ca /
RArṇ, 11, 207.2 akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //
RArṇ, 12, 75.2 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 15, 10.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
RArṇ, 15, 123.0 dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //
RArṇ, 17, 51.0 pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //
RArṇ, 17, 86.2 nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
Skandapurāṇa
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 7, 36.2 mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
SkPur, 12, 45.2 amaratvam avadhyatvam akṣayaṃ balameva ca //
SkPur, 12, 61.2 tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
SkPur, 13, 41.2 pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 29.3 akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
SkPur, 15, 29.3 akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
SkPur, 15, 31.3 yogaṃ ca paramaṃ sūkṣmamakṣayaṃ sarvakāmikam //
SkPur, 15, 34.1 avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā /
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 21, 48.1 akṣayāyāvyayāyaiva tathāpratihatāya ca /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 22, 33.1 nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
SkPur, 23, 55.1 akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Spandakārikā
SpandaKār, 1, 14.2 kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
Ānandakanda
ĀK, 1, 3, 93.2 maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam //
ĀK, 1, 22, 45.1 nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet /
ĀK, 1, 22, 52.2 nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ //
ĀK, 1, 22, 56.1 dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet /
ĀK, 1, 23, 305.1 akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
ĀK, 1, 23, 553.1 akṣayo hyajaraścaiva bhavettena mahābalaḥ /
ĀK, 1, 24, 9.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
ĀK, 1, 24, 115.2 dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //
ĀK, 1, 24, 189.2 akṣayaśca laghudrāvī tejasvī nirmalo guruḥ //
ĀK, 2, 9, 9.1 akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 7.0 nidhaya iva nidhayo 'kṣayasthānatvena //
ĀVDīp zu Ca, Sū., 12, 8.5, 40.0 avyayaḥ akṣayaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 6.0 akṣayam ivākṣayam //
ĀVDīp zu Ca, Cik., 1, 12.2, 6.0 akṣayam ivākṣayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 4.0 kāryatā kṣayiṇī tatra kartṛtvaṃ punar akṣayam //
Dhanurveda
DhanV, 1, 217.2 pade pade'śvamedhasya labhate phalamakṣayam //
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
Haribhaktivilāsa
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 233.2 kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam //
HBhVil, 4, 273.2 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
Rasasaṃketakalikā
RSK, 4, 101.1 ūrdhvaliṅgaḥ sadā tiṣṭhellalanāmakṣayaṃ vrajet /
Rasārṇavakalpa
RAK, 1, 137.1 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.3 prasādāttava deveśa akṣayāhaṃ bhave prabho //
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 11, 72.2 narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 26, 165.2 putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit //
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 29, 18.1 akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 28.1 homena cākṣayaḥ svargo japādāyurvivardhate /
SkPur (Rkh), Revākhaṇḍa, 35, 29.2 akṣayapuṇyam āpnoti tatra tīrthe narottama //
SkPur (Rkh), Revākhaṇḍa, 37, 18.1 saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 20.1 sukṛtaṃ duṣkṛtaṃ vā 'pi tatra tīrthe 'kṣayaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 40, 26.2 akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 41, 9.2 caturtho lokapālānāmakṣayaścāvyayo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 44, 20.1 dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam /
SkPur (Rkh), Revākhaṇḍa, 50, 12.2 teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 56, 41.1 vārddhuṣyādyāstu varjyante pitṝṇāṃ dattam akṣayam /
SkPur (Rkh), Revākhaṇḍa, 56, 51.2 tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 57, 14.2 atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 59, 9.2 śrāddhado labhate svargaṃ pitṝṇāṃ dattam akṣayam //
SkPur (Rkh), Revākhaṇḍa, 59, 10.2 akṣayaṃ phalamāpnoti tasmiṃstīrthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 7.1 yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 78, 23.2 vidyādānena caikena akṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 80, 9.2 śivasyānucaro bhūtvā modate kalpamakṣayam //
SkPur (Rkh), Revākhaṇḍa, 84, 19.1 tatrāsthīni vilīyante piṇḍadāne 'kṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 38.2 tāvat tad akṣayaṃ dānaṃ revākumbheśvarāntike //
SkPur (Rkh), Revākhaṇḍa, 90, 89.2 tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 90, 96.2 tena mānena tāṃ kurvannakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 92, 15.1 dadatām akṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 96, 6.1 pitṝṇām akṣayā tṛptiryāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 97, 154.1 vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 124.1 tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 111, 33.2 akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 111, 40.2 iha loke pare caiva tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 115, 6.2 nadyo nadāḥ samudrāśca varo me cākṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 121, 16.2 akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 19.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 123, 3.2 tadakṣayaphalaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 8.2 tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 133, 32.1 āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 137, 4.2 harṣān madān mahārāja tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 137, 6.2 śarīrastham ivātmānam akṣayaṃ jyotikhyayam //
SkPur (Rkh), Revākhaṇḍa, 142, 84.2 tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 143, 14.2 kriyate tatphalaṃ sarvamakṣayāyopakalpate //
SkPur (Rkh), Revākhaṇḍa, 146, 30.1 akṣayaṃ tatra tatsarvaṃ yatkṛtaṃ yodhanīpure /
SkPur (Rkh), Revākhaṇḍa, 146, 57.2 pitṝṇām akṣayā tṛptirjāyate śatavārṣikī //
SkPur (Rkh), Revākhaṇḍa, 146, 73.2 akṣayāllabhate lokānpiṇḍenaikena mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 74.1 akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 111.1 tadakṣayaphalaṃ sarvaṃ śuklatīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 156, 31.1 api vālāgramātraṃ hi dattaṃ bhavati cākṣayam /
SkPur (Rkh), Revākhaṇḍa, 158, 9.2 akṣayā santatistasya jāyate saptajanmasu //
SkPur (Rkh), Revākhaṇḍa, 158, 12.2 tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 160, 7.2 sarvamakṣayatāṃ yāti mokṣasādhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 167, 22.1 tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 39.1 snātvā tu vidhivatpātre tadakṣayamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 172, 77.1 homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat /
SkPur (Rkh), Revākhaṇḍa, 175, 14.2 akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 176, 3.2 akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 179, 9.2 tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 180, 76.2 akṣayā nu gatistasya ityevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //
SkPur (Rkh), Revākhaṇḍa, 182, 64.2 yāṃ karoti nṛpaśreṣṭha tām akṣayaphalāṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 29.2 tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 190, 18.2 akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 190, 26.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 195, 19.2 akṣaye viṣṇuloke 'sau modate caritavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 3.2 sarvapāpaharaṃ puṇyamakṣayaṃ kīrtitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 208, 9.2 mṛtānāṃ sapta janmāni phalamakṣayamaśnute //
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 185.1 punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 220, 49.1 govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 222, 15.2 akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 22.2 tattadguṇavate deyaṃ tatraivākṣayamicchatā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.1 nandakīyadusenāḍhyo 'kṣayabāṇaniṣaṅgavān /