Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 12, 55.2 vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam //
AHS, Sū., 12, 67.2 sattvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthagvidhāḥ //
AHS, Sū., 29, 74.1 śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ /
AHS, Śār., 2, 36.2 tatrānalpamatis tasmād avasthāpekṣam ācaret //
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā //
AHS, Cikitsitasthāna, 1, 176.2 tasyāṃ tasyām avasthāyāṃ tat tat kuryād bhiṣagjitam //
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 7, 65.2 iti citrāsvavasthāsu priyām anukaroti yā //
AHS, Cikitsitasthāna, 7, 69.1 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate /
AHS, Cikitsitasthāna, 13, 25.2 sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca //
AHS, Cikitsitasthāna, 13, 29.1 sarvāsvāmādyavasthāsu nirduhīta ca tat stanam /
AHS, Utt., 18, 64.2 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ //
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 25, 23.2 athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam //
AHS, Utt., 25, 24.2 kuryācchītopacāraṃ ca śophāvasthasya saṃtatam //
AHS, Utt., 27, 2.1 itarasmin bhṛśaṃ śophaḥ sarvāvasthāsvativyathā /
AHS, Utt., 35, 69.2 sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam //