Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Devīkālottarāgama
Mṛgendraṭīkā
Rasārṇava
Tantrāloka
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
Mahābhārata
MBh, 7, 119, 15.1 tadavasthaḥ kṛtastena somadatto 'tha māriṣa /
MBh, 12, 41, 14.2 tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate //
Manusmṛti
ManuS, 8, 60.1 pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā /
Bodhicaryāvatāra
BoCA, 9, 147.2 tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 9, 281.1 saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit /
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
Suśrutasaṃhitā
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Tantrākhyāyikā
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
Devīkālottarāgama
DevīĀgama, 1, 68.1 yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
Rasārṇava
RArṇ, 11, 80.1 jarāvastho raso yaśca dehe lohena saṃkramet /
Tantrāloka
TĀ, 19, 53.2 adhastanapadāvastho natu jñāneddhacetanaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 126.2 tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 27.1 svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 51.2 hato vakṣaḥsthale pāpo mṛtāvastho rathopari //