Occurrences

Ṛgveda
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Janmamaraṇavicāra

Ṛgveda
ṚV, 5, 19, 1.1 abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa /
Mahābhārata
MBh, 8, 40, 107.2 nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām //
MBh, 12, 308, 116.1 bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 91.2 puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ //
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 2, 16, 19.1 tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
Suśrutasaṃhitā
Su, Nid., 15, 15.2 madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ //
Su, Utt., 40, 8.1 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti /
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
Bhāratamañjarī
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 13, 1089.1 śukrasekādyavasthāstā na lakṣyante jarāvadhi /
Garuḍapurāṇa
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
Rasārṇava
RArṇ, 10, 17.2 akampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 43.0 pavanavadākāśasyāvasthāstu //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
Tantrasāra
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
TantraS, Trayodaśam āhnikam, 27.0 tatra ca pañca avasthā jāgradādyāḥ ṣaṣṭhī ca anuttarā nāma svabhāvadaśā anusaṃdheyā //
Ānandakanda
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
Janmamaraṇavicāra
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //