Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 4, 63, 39.1 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 43, 19.3 apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ //
MBh, 5, 70, 85.3 avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām //
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 6, BhaGī 2, 36.1 avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ /
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 42, 8.1 sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām /
MBh, 12, 59, 20.1 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 236, 20.1 avācyāparimeyāśca brāhmaṇā vanam āśritāḥ /
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 308, 172.1 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /