Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Ānandakanda

Buddhacarita
BCar, 3, 56.2 avācyamapyartham imaṃ niyantā pravyājahārārthavadīśvarāya //
Carakasaṃhitā
Ca, Vim., 8, 23.1 nākāryamasti kruddhasya nāvācyamapi vidyate /
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Mahābhārata
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 4, 63, 39.1 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 43, 19.3 apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ //
MBh, 5, 70, 85.3 avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām //
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 6, BhaGī 2, 36.1 avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ /
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 42, 8.1 sa teṣām anṛṇo bhūtvā gatvā lokeṣvavācyatām /
MBh, 12, 59, 20.1 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 236, 20.1 avācyāparimeyāśca brāhmaṇā vanam āśritāḥ /
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 308, 172.1 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
Rāmāyaṇa
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Amarakośa
AKośa, 1, 197.2 anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 221.1 krodhāpahatadhairyatvād vācyāvācyāvivecinā /
Kirātārjunīya
Kir, 11, 53.2 sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //
Kūrmapurāṇa
KūPur, 1, 29, 21.2 avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
KūPur, 2, 12, 44.1 avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
Liṅgapurāṇa
LiPur, 1, 89, 45.2 avācyavācane caiva sahasrācchuddhirucyate //
Abhidhānacintāmaṇi
AbhCint, 2, 180.2 luptavarṇapadaṃ grastamavācyaṃ syādanakṣaram //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
Garuḍapurāṇa
GarPur, 1, 155, 6.2 iyaṃ bhūmiravācyānāṃ dauḥśīlasyedam āspadam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
Ānandakanda
ĀK, 1, 20, 29.1 atigopyamavācyaṃ yaddevānāmapi durlabham /