Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Kūrmapurāṇa
Abhidhānacintāmaṇi
Sarvāṅgasundarā
Ānandakanda

Carakasaṃhitā
Ca, Vim., 8, 23.1 nākāryamasti kruddhasya nāvācyamapi vidyate /
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Mahābhārata
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
Amarakośa
AKośa, 1, 197.2 anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam //
Kūrmapurāṇa
KūPur, 1, 29, 21.2 avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
Abhidhānacintāmaṇi
AbhCint, 2, 180.2 luptavarṇapadaṃ grastamavācyaṃ syādanakṣaram //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
Ānandakanda
ĀK, 1, 20, 29.1 atigopyamavācyaṃ yaddevānāmapi durlabham /