Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Rasaratnākara
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
Kauśikasūtra
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.2 nirbhayās tu sukhaṃ vaidyāś caranty akṣayyavṛttayaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
Taittirīyāraṇyaka
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 22.2 kṣīradhārās tato yānty akṣayyāḥ saṃcarabhāginaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 4, 12.0 nāndīmukhāḥ pitaraḥ prīyantām ity akṣayyasthāne //
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 1, 207.2 akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati //
MBh, 1, 56, 29.2 akṣayyaṃ tasya tacchrāddham upatiṣṭhet pitṝn api //
MBh, 1, 56, 32.35 akṣayyam annapānaṃ tat pitṝṃstasyopatiṣṭhati /
MBh, 1, 146, 5.2 bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram //
MBh, 1, 216, 7.3 prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī //
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 2, 15, 6.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 23, 1.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 44, 5.1 dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī /
MBh, 2, 54, 2.2 kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ /
MBh, 3, 4, 3.2 caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati /
MBh, 3, 4, 6.2 akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān //
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 85, 8.2 yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ /
MBh, 3, 85, 8.3 yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho //
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 44.1 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau /
MBh, 3, 221, 76.2 triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati /
MBh, 4, 5, 18.6 amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ //
MBh, 4, 38, 48.2 bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn //
MBh, 4, 43, 10.1 adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam /
MBh, 4, 54, 13.1 akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ /
MBh, 5, 47, 58.2 tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān //
MBh, 5, 54, 28.2 hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā //
MBh, 5, 155, 30.2 akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ //
MBh, 5, 158, 40.1 śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ /
MBh, 5, 166, 32.1 abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī /
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 15, 26.2 kārmukormiṇam akṣayyam advīpaṃ samare 'plavam /
MBh, 7, 89, 12.1 yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 8, 2, 14.2 bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge //
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 9, 61, 9.1 avaropaya gāṇḍīvam akṣayyau ca maheṣudhī /
MBh, 9, 61, 32.1 te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha /
MBh, 12, 59, 122.1 śakraśca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira /
MBh, 12, 224, 31.1 pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye /
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 67, 29.2 ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca //
MBh, 13, 73, 15.1 tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā /
MBh, 13, 82, 44.3 sārvakāmikam akṣayyaṃ pitṝṃstasyopatiṣṭhati //
MBh, 13, 86, 32.1 tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam /
MBh, 13, 88, 14.2 yatrāsau prathito lokeṣvakṣayyakaraṇo vaṭaḥ //
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 97, 4.1 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam /
MBh, 13, 98, 15.2 puṇyadāneṣu sarveṣu param akṣayyam eva ca //
MBh, 13, 117, 40.1 ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā /
MBh, 14, 54, 8.1 saṃharasva punar deva rūpam akṣayyam uttamam /
MBh, 17, 1, 32.2 ratnalobhānmahārāja tau cākṣayyau maheṣudhī //
MBh, 17, 1, 40.2 sa jale prākṣipat tat tu tathākṣayyau maheṣudhī //
MBh, 18, 5, 36.2 akṣayyam annapānaṃ vai pitṝṃstasyopatiṣṭhate //
Manusmṛti
ManuS, 4, 156.2 ācārād dhanam akṣayyam ācāro hanty alakṣaṇam //
Rāmāyaṇa
Rām, Bā, 75, 17.1 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram /
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Saundarānanda
SaundĀ, 1, 29.1 yā patet kalaśādasmādakṣayyasalilānmahīm /
Agnipurāṇa
AgniPur, 13, 16.1 sārathiṃ cārjunaḥ saṃkhye kṛṣṇam akṣayyasāyakān /
Daśakumāracarita
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 4, 159.0 astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti //
Kūrmapurāṇa
KūPur, 1, 4, 7.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
KūPur, 2, 26, 44.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
KūPur, 2, 34, 17.2 kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam //
KūPur, 2, 36, 14.2 snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam //
KūPur, 2, 36, 45.1 śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
Liṅgapurāṇa
LiPur, 1, 3, 3.1 aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam /
LiPur, 1, 70, 4.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
LiPur, 1, 98, 97.2 adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ //
Matsyapurāṇa
MPur, 17, 5.1 yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ /
MPur, 17, 8.3 manvantarādayaś caitā dattasyākṣayyakārikāḥ //
MPur, 17, 50.1 atha puṣpākṣatān paścādakṣayyodakam eva ca /
MPur, 49, 69.2 iha loke pare caiva sukhamakṣayyamaśnute //
MPur, 65, 5.2 yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute //
Meghadūta
Megh, Uttarameghaḥ, 10.1 akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham /
Nāradasmṛti
NāSmṛ, 2, 1, 94.2 akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ //
Viṣṇupurāṇa
ViPur, 3, 3, 25.1 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam /
ViPur, 3, 13, 25.2 akṣayyamamukasyeti vaktavyaṃ viratau tathā //
Viṣṇusmṛti
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 71, 91.2 ācārād dhanam akṣayyam ācārāddhantyalakṣaṇam //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 79, 24.2 dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha //
ViSmṛ, 90, 12.1 āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 243.2 svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca //
YāSmṛ, 1, 252.1 upatiṣṭhatām akṣayyasthāne vipravisarjane /
YāSmṛ, 3, 332.2 pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ //
Śatakatraya
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Bhāratamañjarī
BhāMañj, 1, 1343.2 akṣayyau ceṣudhī prādādrathaṃ ca nagaropamam //
BhāMañj, 14, 124.1 akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe /
BhāMañj, 17, 7.2 pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī //
Garuḍapurāṇa
GarPur, 1, 51, 22.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 84, 48.1 anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 89, 80.2 varṣāsu tṛptirasmākamakṣayyā jāyate ruce //
GarPur, 1, 99, 24.1 svasti vācyaṃ tato dadyādakṣayyodakameva ca /
GarPur, 1, 99, 32.2 upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet //
GarPur, 1, 130, 1.3 snānadānādikaṃ sarvamasyāmakṣayyamucyate //
Mukundamālā
MukMā, 1, 33.1 ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me /
Rasaratnākara
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
Skandapurāṇa
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
Ānandakanda
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 18.1 akṣayyaṃ tad bhaved bhadre nau prasādād asaṃśayam /
GokPurS, 5, 33.1 akṣayyaṃ tad bhaved bhadre matprasādād asaṃśayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 77, 7.2 tadakṣayyaphalaṃ sarvaṃ jāyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 120, 12.3 akṣayyaścāvyayaścaiva svecchayā vicarāmyaham //