Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 3.1 teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti /
Jaiminīyabrāhmaṇa
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
Kauśikasūtra
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 10.0 yo 'vācīnavakalaḥ sa gartyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 5.0 dakṣiṇataḥ pitṛliṅgena prācīnāvītyavācīnapāṇiḥ kuryāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //