Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Abhidhānacintāmaṇi
Bhāratamañjarī
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 39.0 avāntaradeśeṣu //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Khādiragṛhyasūtra
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
KhādGS, 4, 2, 22.0 avāntaradiśāṃ cordhvāvācibhyāṃ ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 24.0 māsi māsi vā eṣo 'vāntaram anyebhyo vanaspatibhyaḥ pacyate //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.2 avāntaradeśeṣu ca /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 2, 3, 5, 4.4 avāntaram eva sattriṇām ṛdhnoti /
Taittirīyasaṃhitā
TS, 5, 2, 6, 47.1 so 'śvasyāvāntaraśapho 'bhavat //
Taittirīyāraṇyaka
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 13, 8, 1, 5.10 sraktibhir dikṣu pratitiṣṭhatītareṇātmanāvāntaradikṣu /
ŚBM, 13, 8, 3, 10.4 asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 6, 3.0 diśas tṛptā avāntaradiśas tarpayanti //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 316.1 kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 24, 13.0 āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 169.1 avāntaraprakaraṇaviśrāme śīghrapāṭhataḥ /
Bhāratamañjarī
BhāMañj, 13, 1215.2 avāntarakathāvāptasvābhidheyopadeśavāk //
Tantrasāra
TantraS, 6, 42.0 eṣo 'vāntarapralayaḥ tatkṣaye sṛṣṭiḥ //
TantraS, 9, 27.0 atra ca parasparaṃ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokam eva avadhārayet //
Tantrāloka
TĀ, 1, 164.2 bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt //
TĀ, 1, 274.2 mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ //
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //
TĀ, 6, 151.2 sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 47.0 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
Śyainikaśāstra
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 19.2 tayoścāvāntarā bhedā lakṣyante'nye'pi bhūriśaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 7.0 bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham //
MuA zu RHT, 1, 3.2, 13.1 avāntaracaturvidhabandhoddeśo yathā /
MuA zu RHT, 13, 1.2, 5.0 avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 33.1 avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.4 atideśavākyārthasmaraṇam avāntaravyāpāraḥ /