Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 6, 2, 9.6 avāntaradiśo viṣphuliṅgāḥ /
Chāndogyopaniṣad
ChU, 5, 6, 1.6 avāntaradiśo visphuliṅgāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 19, 2.6 diśo 'vāntaradiśa ākāśa eṣa pratihāraḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //