Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Taittirīyasaṃhitā
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Acintyastava
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
Atharvaprāyaścittāni
AVPr, 3, 3, 32.0 yad avāre tīrthaṃ tat prāyaṇīyam //
Taittirīyasaṃhitā
TS, 7, 5, 3, 2.1 ete 'navāram apāram praplavante ye saṃvatsaram upayanti /
Ṛgvedakhilāni
ṚVKh, 1, 2, 12.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāraṃ śatāvāraṃ viṃśatipratyarābhiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 11.0 avārapārātyantānukāmaṃ gāmī //
Mahābhārata
MBh, 9, 53, 9.3 skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam //
MBh, 12, 217, 21.1 nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ sampradṛśyate /
Acintyastava
Acintyastava, 1, 11.2 āpekṣikī tayoḥ siddhiḥ pārāvāram ivoditā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 30.2 paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām //