Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
BhāMañj, 6, 124.3 akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham //
BhāMañj, 6, 143.2 avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ //
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
BhāMañj, 6, 166.1 bhūtasargam ivāgatya akṣaro 'haṃ sanātanaḥ /
BhāMañj, 13, 1062.1 pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram /
BhāMañj, 13, 1063.2 sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
BhāMañj, 13, 1065.2 provāca śiṣyaṃ janakaṃ paramākṣaranirṇayam //
BhāMañj, 13, 1066.2 guṇatrayavinirmuktamakṣaraṃ vedyavarjitam //