Occurrences

Garbhopaniṣat
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Acintyastava
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Mahābhārata
MBh, 12, 62, 7.2 nirāśiṣo vadānyasya lokā hyakṣarasaṃjñitāḥ //
MBh, 12, 64, 29.2 śaśvad akṣaraparyantam akṣaraṃ sarvatomukham //
MBh, 12, 192, 123.1 brahmasthānam anāvartam ekam akṣarasaṃjñakam /
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 291, 2.1 akṣarakṣarayor vyaktim icchāmyariniṣūdana /
MBh, 12, 293, 12.2 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate /
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 294, 46.2 vidyate 'kṣarabhāvatvād aparasparam avyayam //
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 295, 39.1 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam /
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 303, 5.2 nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā //
Kūrmapurāṇa
KūPur, 1, 1, 103.2 samprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām //
Liṅgapurāṇa
LiPur, 2, 15, 6.1 kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
LiPur, 2, 15, 6.1 kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
Suśrutasaṃhitā
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Viṣṇupurāṇa
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 1, 22, 63.1 kṣarākṣaramayo viṣṇur bibhartyakhilam īśvaraḥ /
ViPur, 3, 5, 18.2 dhyeyāya viṣṇurūpāya paramākṣararūpiṇe //
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
Acintyastava
Acintyastava, 1, 39.2 tad ākāśapratīkāśaṃ nākṣarajñānagocaram //
Bhāratamañjarī
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1065.2 provāca śiṣyaṃ janakaṃ paramākṣaranirṇayam //
Garuḍapurāṇa
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 13.2 kṣarākṣaravinirmuktaṃ tadviṣṇoḥ paramaṃ padam //