Occurrences

Kaṭhopaniṣad
Muṇḍakopaniṣad
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Tantrāloka
Āyurvedadīpikā

Kaṭhopaniṣad
KaṭhUp, 3, 2.1 yaḥ setur ījānānām akṣaraṃ brahma yat param /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
Buddhacarita
BCar, 12, 65.1 etattatparamaṃ brahma nirliṅgaṃ dhruvamakṣaram /
Carakasaṃhitā
Ca, Śār., 5, 23.1 vipāpaṃ virajaḥ śāntaṃ paramakṣaramavyayam /
Mahābhārata
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 5, 44, 18.3 tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam //
MBh, 5, 68, 6.1 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram /
MBh, 6, BhaGī 8, 3.2 akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmamucyate /
MBh, 6, BhaGī 11, 37.2 ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat //
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 64, 29.2 śaśvad akṣaraparyantam akṣaraṃ sarvatomukham //
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 203, 12.1 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam /
MBh, 12, 208, 26.2 amṛtaṃ tad avāpnoti yat tad akṣaram avyayam //
MBh, 12, 209, 19.1 brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram /
MBh, 12, 231, 31.1 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 302, 9.2 śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat //
MBh, 12, 326, 40.2 akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada //
MBh, 12, 330, 57.1 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam /
MBh, 13, 14, 181.2 ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram //
MBh, 13, 68, 8.2 pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃcana //
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 28, 22.2 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 14, 28, 22.3 akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate //
Śvetāśvataropaniṣad
ŚvetU, 1, 7.1 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca /
ŚvetU, 1, 8.1 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ /
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 4, 18.2 tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī //
Agnipurāṇa
AgniPur, 1, 9.1 purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param /
Kūrmapurāṇa
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 1, 93.2 kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram //
KūPur, 1, 2, 71.1 yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 2, 9, 10.2 tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam //
KūPur, 2, 10, 2.1 avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
KūPur, 2, 11, 58.1 cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
KūPur, 2, 29, 38.1 yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaram advayam /
KūPur, 2, 29, 39.2 tadevākṣaramadvaitaṃ tadādityāntaraṃ param //
KūPur, 2, 34, 72.2 tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ //
Liṅgapurāṇa
LiPur, 1, 75, 18.1 parānandātmakaṃ liṅgaṃ viśuddhaṃ śivamakṣaram /
LiPur, 2, 15, 7.1 uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
LiPur, 2, 17, 17.1 akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā /
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
Matsyapurāṇa
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 171, 12.2 yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat /
Viṣṇupurāṇa
ViPur, 1, 22, 54.1 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat /
ViPur, 3, 3, 27.2 avibhāgaṃ tathā śukramakṣaraṃ bahudhātmakam //
ViPur, 6, 7, 54.1 tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram /
Viṣṇusmṛti
ViSmṛ, 55, 18.2 akṣaraṃ tvakṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ //
ViSmṛ, 97, 13.1 na ca puruṣaṃ vinā kiṃcid apyakṣaram asti //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
Bhāratamañjarī
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
BhāMañj, 13, 1062.1 pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram /
BhāMañj, 13, 1063.2 sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam //
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
BhāMañj, 13, 1066.2 guṇatrayavinirmuktamakṣaraṃ vedyavarjitam //
Garuḍapurāṇa
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 44, 5.1 turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
GarPur, 1, 49, 29.1 yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
Madanapālanighaṇṭu
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
Tantrāloka
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 155.3, 4.0 na kṣarati anyathātvaṃ na gacchatītyakṣaram //