Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Parāśaradharmasaṃhitā

Kāṭhakasaṃhitā
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 40.0 aver ivāparau //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 36.0 aver anācchinnastukasyāntarā śṛṅgād ūrṇāstukāṃ kerugulgulv iti nābhyāṃ saṃbhārān nivapati //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 19, 21.1 averiva sravatyasya praklinnā tena nāsikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 14.1 mṛgarohidvarāhāṇām aver bastasya ghātakaḥ /