Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
Atharvaveda (Śaunaka)
AVŚ, 7, 60, 5.1 upahūtā iha gāva upahūtā ajāvayaḥ /
AVŚ, 8, 7, 25.1 yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ /
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 9.1 caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.8 upahūtaṃ goaśvam upahūtā ajāvayaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.13 tato 'jāvayo 'jāyanta /
Chāndogyopaniṣad
ChU, 2, 6, 1.3 avayaḥ prastāvaḥ /
ChU, 2, 18, 1.2 avayaḥ prastāvaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.5 upahūtā iha gāva upahūtā ajāvayaḥ /
Kauśikasūtra
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.11 upahūtā iha gāva upahūtā ajāvayaḥ /
Taittirīyasaṃhitā
TS, 6, 5, 10, 2.0 upāṃśvantaryāmāv ajāvayaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 17, 44.1 ajāvayo gṛhaṃ ca kaniṣṭhasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 43.1 upahūtā iha gāva upahūtā ajāvayaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.7 upahūtā iha gāva upahūtā ajāvayaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.4 upahūtā iha gāva upahūtā ajāvayaḥ /
ŚāṅkhGS, 3, 7, 2.5 upahūtā iha gāva upahūtā ajāvayaḥ /
Ṛgveda
ṚV, 10, 90, 10.2 gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ //
Mahābhārata
MBh, 7, 1, 23.1 ajāvaya ivāgopā vane śvāpadasaṃkule /
Kūrmapurāṇa
KūPur, 1, 7, 52.1 vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
Liṅgapurāṇa
LiPur, 1, 70, 238.1 mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat /
Viṣṇupurāṇa
ViPur, 1, 5, 48.1 avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān /
ViPur, 1, 12, 63.1 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ /