Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Yājñavalkyasmṛti

Aitareyabrāhmaṇa
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 3.2 ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 5.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
Gopathabrāhmaṇa
GB, 2, 3, 19, 5.0 yad aviṃ dadāty āvyaṃ tenāvajayati //
Jaiminīyabrāhmaṇa
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 9.2 ud id vapatu gām aviṃ prasthāvad rathavāhanam /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 4.8 so 'vim asṛjata /
Vasiṣṭhadharmasūtra
VasDhS, 2, 34.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 71.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 34.1 aviṃ kusumbhaśākena bisaiḥ saha virūḍhakam /
Yājñavalkyasmṛti
YāSmṛ, 3, 268.2 dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //