Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 40.1 mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ /
LiPur, 1, 16, 31.2 dvātriṃśatsuguṇā hyeṣā dvātriṃśākṣarasaṃjñayā //
LiPur, 1, 17, 59.1 aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ /
LiPur, 1, 17, 59.2 ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam //
LiPur, 1, 17, 60.2 ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ //
LiPur, 1, 17, 61.1 ekākṣarādukārākhyo hariḥ paramakāraṇam /
LiPur, 1, 17, 61.2 ekākṣarānmakārākhyo bhagavānnīlalohitaḥ //
LiPur, 1, 17, 66.1 sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram /
LiPur, 1, 17, 77.2 kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe //
LiPur, 1, 17, 78.1 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ /
LiPur, 1, 17, 78.2 ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā //
LiPur, 1, 17, 78.2 ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā //
LiPur, 1, 17, 83.1 śuddhasphaṭikasaṃkāśaṃ subhāṣṭatriṃśadakṣaram /
LiPur, 1, 17, 85.2 abhicārikamatyarthaṃ trayastriṃśacchubhākṣaram //
LiPur, 1, 17, 86.1 yajurvedasamāyuktaṃ pañcatriṃśacchubhākṣaram /
LiPur, 1, 18, 1.2 ekākṣarāya rudrāya akārāyātmarūpiṇe /
LiPur, 1, 21, 78.1 akṣarāntaraniṣpandādguṇānetānvidurbudhāḥ /
LiPur, 1, 22, 8.1 prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā /
LiPur, 1, 23, 32.1 aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram /
LiPur, 1, 23, 32.1 aṣṭākṣarasthito lokaḥ sthāne sthāne tadakṣaram /
LiPur, 1, 62, 40.2 evaṃ dhruvo mahātejā dvādaśākṣaravidyayā //
LiPur, 1, 65, 101.2 akṣaraṃ paramaṃ brahma balavāñchukta eva ca //
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 85, 29.1 alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam /
LiPur, 1, 85, 33.1 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ /
LiPur, 1, 85, 35.2 vede śivāgame vāpi yatra yatra ṣaḍakṣaraḥ //
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 86, 53.1 jyotiṣaṃ cāparā vidyā parākṣaramiti sthitam /
LiPur, 1, 86, 99.1 amṛtaṃ cākṣaraṃ brahma paramātmā parāparam /
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 47.1 tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm /
LiPur, 1, 91, 57.1 tasmāddhyānaratirnityamamātraṃ hi tadakṣaram /
LiPur, 1, 96, 76.1 tuṣṭāva parameśānaṃ haristaṃ lalitākṣaraiḥ /
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 2, 1, 68.1 tasmin kṣaṇe samāpannā madhurākṣarapeśalaiḥ /
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
LiPur, 2, 7, 15.2 dvādaśākṣarasaṃyukto dvādaśātmā purātanaḥ //
LiPur, 2, 7, 29.2 etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam //
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 7, 31.2 api pāpasamācāro dvādaśākṣaratatparaḥ //
LiPur, 2, 8, 1.2 aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca /
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 8, 2.1 mantraḥ ṣaḍakṣaro viprāḥ sarvavedārthasaṃcayaḥ /
LiPur, 2, 8, 3.1 tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
LiPur, 2, 8, 4.1 saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai /
LiPur, 2, 8, 33.1 tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt /
LiPur, 2, 8, 33.1 tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt /
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
LiPur, 2, 22, 8.2 navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 22, 8.3 na kṣarantīti lokāni ṛtamakṣaramucyate /
LiPur, 2, 22, 10.2 navākṣareṇa dīptāsyaṃ mūlamantreṇa bhāskaram //
LiPur, 2, 22, 16.1 vauṣaḍantaṃ tathā mūlaṃ navākṣaram anuttamam /
LiPur, 2, 22, 17.2 navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam //
LiPur, 2, 22, 26.2 āpūrya mūlamantreṇa navākṣaramayena ca /
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 23, 22.2 navākṣareṇa dīptādyamūlamantreṇa bhāskaram //
LiPur, 2, 26, 16.2 dvātriṃśākṣararūpeṇa dvātriṃśacchaktibhirvṛtam //
LiPur, 2, 48, 35.2 harer aṣṭākṣarāṇīha praṇavena samāsataḥ //
LiPur, 2, 50, 30.2 dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam //
LiPur, 2, 51, 4.1 tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /