Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 1, 8.2 aṣṭākṣarā gāyatrī /
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 6, 6.2 aṣṭākṣarā gāyatrī /
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 9, 3.1 om ity etad evākṣaram /
JUB, 1, 9, 4.2 aṣṭākṣarā gāyatrī /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 2.1 tad etat satyam akṣaraṃ yad om iti /
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 7.2 om ity etenākṣareṇāmum ādityam mukha ādhatte /
JUB, 1, 10, 7.3 eṣa ha vā etad akṣaram //
JUB, 1, 10, 11.1 om ity etad evākṣaraṃ satyam /
JUB, 1, 17, 2.1 prastuvann evāṣṭābhir akṣaraiḥ prastauti /
JUB, 1, 17, 2.2 aṣṭākṣarā gāyatrī /
JUB, 1, 17, 2.3 akṣaram akṣaraṃ tryakṣaram /
JUB, 1, 17, 2.3 akṣaram akṣaraṃ tryakṣaram /
JUB, 1, 17, 2.3 akṣaram akṣaraṃ tryakṣaram /
JUB, 1, 17, 2.5 caturviṃśatyakṣarā gāyatrī //
JUB, 1, 18, 10.1 ta om ity etad evākṣaraṃ samārohan /
JUB, 1, 18, 10.2 etad evākṣaraṃ trayī vidyā /
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 23, 8.1 sa etad akṣaram abhyapīᄆayat /
JUB, 1, 24, 1.2 yad akṣarad eva tasmād akṣaram //
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 24, 2.3 tad akṣaram iti parokṣam ācakṣate //
JUB, 1, 24, 4.2 rasas tṛpto 'kṣaraṃ tarpayati /
JUB, 1, 24, 4.3 akṣaraṃ tṛptaṃ vyāhṛtīs tarpayati /
JUB, 1, 24, 4.7 lokās tṛptā akṣaraṃ tarpayanti /
JUB, 1, 24, 4.8 akṣaraṃ tṛptaṃ vācaṃ tarpayati /
JUB, 1, 33, 11.3 aṣṭākṣarā gāyatrī /
JUB, 1, 34, 2.4 aṣṭākṣarā gāyatrī /
JUB, 1, 43, 8.2 akṣaram iti /
JUB, 1, 43, 8.3 katamat tad akṣaram iti /
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 13, 7.3 ovā iti dve akṣare /
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 11.2 ādityaś ca ha vā ete akṣare candramāś ca //
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 19, 6.1 etaddha vā akṣaraṃ trayyai vidyāyai pratiṣṭhā /
JUB, 3, 19, 7.1 etaddha vā akṣaraṃ vedānāṃ triviṣṭapam /
JUB, 3, 19, 7.2 etasmin vā akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
JUB, 3, 36, 5.3 om ity etad evākṣaram ṛtam /
JUB, 3, 38, 8.1 pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta /
JUB, 3, 38, 9.1 tad etac caturviṃśatyakṣaraṃ gāyatram /
JUB, 3, 38, 9.2 aṣṭākṣaraḥ prastāvaḥ /
JUB, 3, 38, 9.3 ṣoḍaśākṣaraṃ gītaṃ tac caturviṃśatiḥ sampadyante /
JUB, 3, 39, 1.1 ovā3c ovā3c ovā3c hum bhā ovā iti ṣoḍaśākṣarāṇy abhyagāyata /
JUB, 3, 39, 3.1 etasya ha vā idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 4.1 etasya ha vā idam akṣarasya krator abhram ity ācakṣate //
JUB, 3, 39, 5.1 etasya ha vā idam akṣarasya kratoḥ kubhram ity ācakṣate //
JUB, 3, 39, 6.1 etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate //
JUB, 3, 39, 7.1 etasya ha vā idam akṣarasya krator vṛṣabha ity ācakṣate //
JUB, 3, 39, 8.1 etasya ha vā idam akṣarasya krator darbha ity ācakṣate //
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 10.1 etasya ha vā idam akṣarasya kratoḥ sambhavatīty ācakṣate //
JUB, 4, 2, 2.1 caturviṃśatyakṣarā gāyatrī //
JUB, 4, 2, 7.1 catuścatvāriṃśadakṣarā triṣṭup //
JUB, 4, 2, 12.1 aṣṭācatvāriṃśadakṣarā jagatī //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 8, 6.1 oṃ vā iti dve akṣare /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 4.1 ety agner amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 4.2 gnir ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 5.1 veti vāyor amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 5.2 yur ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 6.1 ety ādityasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 6.2 tyety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 7.1 preti prāṇasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 7.2 ṇety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 8.1 ety annasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 8.2 nam ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 9.1 veti vāco 'mṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 9.2 g ity asyai martyam anapahatapāpmākṣaram //
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /