Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Liṅgapurāṇa
Mātṛkābhedatantra
Tantrāloka
Toḍalatantra
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 11.6 etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca //
Chāndogyopaniṣad
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
Gopathabrāhmaṇa
GB, 1, 1, 22, 11.0 yā purastād yujyata ṛco akṣare parame vyomann iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 19, 7.2 etasmin vā akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
Jaiminīyabrāhmaṇa
JB, 1, 141, 9.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 9.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 13.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 13.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 17.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 17.0 akṣare 'kṣare devatānvāyattā //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 11, 8.0 atha yacchuddhe akṣare abhivyāharati tat pratṛṇṇasyāgra u eva //
Ṛgveda
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
Liṅgapurāṇa
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
Mātṛkābhedatantra
MBhT, 12, 43.1 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca /
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
Tantrāloka
TĀ, 7, 41.1 padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.2 vibhakte cākṣare caiva kriyate mūrtikalpanā //
Ānandakanda
ĀK, 1, 21, 68.1 antyākṣare cāntyadale mātṛkāmanulomataḥ /