Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Haribhaktivilāsa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
Jaiminīyabrāhmaṇa
JB, 1, 135, 13.0 akṣareṣu rathantaraṃ karoti //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 328, 12.0 sā haiṣaikasthā śrīr yad akṣareṣu //
JB, 1, 328, 13.0 tasmād akṣareṣu stobdhavyam //
JB, 1, 329, 3.0 atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati //
JB, 1, 329, 4.0 tasmād akṣareṣv eva stobdhavyam //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Aṣṭasāhasrikā
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
Haribhaktivilāsa
HBhVil, 1, 170.6 teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat /