Occurrences

Aṣṭasāhasrikā
Laṅkāvatārasūtra
Nāradasmṛti
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī

Aṣṭasāhasrikā
ASāh, 9, 7.34 avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.99 ato vikalpāvikalpāgatena bhavitavyam /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
LAS, 2, 154.20 tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigam avikalparahitena bhavitavyam /
Nāradasmṛti
NāSmṛ, 2, 12, 8.2 pumāṃś ced avikalpena sa kanyāṃ labdhum arhati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
Tantrāloka
TĀ, 1, 42.1 vikasvarāvikalpātmajñānaucityena yāvasā /
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 198.1 ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ /
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 1, 229.2 anupāyāvikalpāptau ratnajña iti bhaṇyate //
TĀ, 4, 6.2 saṃvidabhyeti vimalāmavikalpasvarūpatām //
TĀ, 4, 60.2 tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ //
TĀ, 16, 258.2 ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ //
Āryāsaptaśatī
Āsapt, 2, 644.1 saṃdarśayanti sundari kulaṭānāṃ tamasi vitatam avikalpe /