Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Āyurvedadīpikā
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
Buddhacarita
BCar, 11, 1.2 svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda //
Carakasaṃhitā
Ca, Śār., 1, 10.2 syāt kathaṃ cāvikārasya viśeṣo vedanākṛtaḥ //
Mahābhārata
MBh, 1, 119, 40.2 taccāpi bhuktvājarayad avikāro vṛkodaraḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 1.2 avikārāya śuddhāya nityāya paramātmane /
ViPur, 1, 9, 50.2 avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 38.1 avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam /
ViPur, 1, 18, 6.1 avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ /
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 5, 1, 45.1 yathāgnireko bahudhā samidhyate vikārabhedairavikārarūpaḥ /
Viṣṇusmṛti
ViSmṛ, 47, 2.1 grāsān avikārān aśnīyāt //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 13.2 āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi //
BhāgPur, 4, 9, 16.2 tad brahma viśvabhavam ekam anantam ādyamānandamātram avikāram ahaṃ prapadye //
Garuḍapurāṇa
GarPur, 1, 15, 6.2 avikāro vareśaśca varuṇo varuṇādhipaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 85.2, 1.0 syātkathaṃ cāvikārasya ityādipraśnasyottaraṃ naika ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
Sātvatatantra
SātT, 3, 4.2 avikārād acyutāc ca nirbhedād brahmarūpiṇaḥ //